SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ णत् ॥ १॥ तं तादृशं वीक्ष्य विलक्ष्यमाख्यदक्षाशया सा तनयाऽद्य तात!। यथार्थनानोऽपि कुतस्तवास्यं, श्वासाहतादर्शनिदर्शनीयम् ? ॥२॥ तेनापि तस्याः सकले वरूपे, प्ररूपिते सा मुखमोटनेन । प्रारूपयत्तस्य नृकीटकस्य, पराजये काऽस्तु परास्तचिन्ता ?॥३॥ मत्र्याह सर्वत्र जयी स धूर्तों, वैदग्ध्यतस्तेन सचिन्तता मे। स्मितानना माह च साऽपि वप्तः !, पर्याप्तमेतत्परिचिन्तनेन ॥४॥ तज्जैत्रपत्रं हि मयाऽऽप्तमेवेत्यस्यां महीयोमहिमाद्भुतायाम् । सुसम्भवं सर्वमपीत्यमात्योऽनुचिन्त्य निश्चिन्ततया निदद्रौ ॥५॥ प्रातः पुरस्कृत्य सुतां सवित्रा, प्रभामिवोशिसभामभाजि । उक्तं सुतोक्तं च ततः क्षितीशाहृतः समेयाय स वादिधूतः॥६॥ दृष्ट्वा पदे तां प्रतिवादिनचावज्ञा सृजन विस्मयवानुवाच । वचोऽपि किञ्चिन्नहि विक्रमेत, किं केशरी बालमृगी जिगीषुः ॥७॥ सर्वेष्वथो कौतुकित्सुकेषु सा, साक्षेपमाक्षेपमकृप्त तं प्रति । वादीन्द्ररीत्या वचनैः सुसंस्कृतैर्द्विधाऽप्यथो धूर्ततयाऽभ्यधत्त सः॥८॥ अमात्रशस्त्रस्त्वयि बालिकाया, न सगरः सङ्गतिमङ्गतीह । किञ्चित्पुनः प्रश्नतदुत्तरादिकेली विधेया सह बालयाऽपि ॥९॥ इत्युक्तिपूर्व स सगर्वमाख्यद्दले ! समाख्याहि समीक्ष्य मक्षु । न्यक्षाऽप्यकस्मान्ननु मक्षिकांहिघातात्रिलोकी कथमाप कंपम् ॥१०॥ विहस्य सा प्राह सुभित्तिचित्रन्यस्ता पयोऽन्तः प्रतिबिम्बिता सा । त्वच्चित्तवत्सम्प्रति मत्प्रकुसाक्षेपादकम्पिष्ट ततोऽपि युक्तम् ॥ ११ ॥ चमत्कृतोऽप्यन्तरतीव दुर्घटामथो समस्यां पुनरेष पृष्टवान् । कोणे तिलस्योष्टमसूत कीटिका, सा प्राह सत्यं यदि मां विजेष्यसे ॥१२॥ पुनः स प्रश्नान्तरमकरोत्-स्त्रीयुग्मनरयुग्मोत्थः, कृष्णोऽन्तर्बहिरुजवलः । देवनामापि नो देवः, सर्वनिर्वाहसा तो कौतुकित्सुकेषु सा, सामवाय बालिकाया, न सरासमाख्याहि सर्म मा.प्र.सू.२२ Jan Edonna For Private & Personal Use Only ainelibraryorg
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy