________________
श्राद्धम
एवं वचः केवलिनो निशम्य, धात्रीपतिमन्त्रमिव प्रजाश्च । संभावितं खखशुभादिगर्व, सर्व त्यजन्ति स्म||२२-२३ तिःसूत्रम् शिफणीव दर्पम् ॥ ९० ॥ वहन्नमानं बहुमानमन्तस्ततः क्षितीशः स विवेश वेश्म । गत्वा च दृष्ट्वा जनतान्वितस्तां,
खगोत्रदेवीमिव मन्यते स्म ॥ ९१॥ निशम्य माहात्म्यमिदं तदीयं, देशान्तरस्था अपि भूमिपालाः । मूर्तिहि मन्त्रिपुत्री॥१२६॥
तस्या इव पद्रदेव्याः, प्रपूज्य निन्युः खभुवं समृद्धिम् ॥ ९२॥ सैवं जगत्यामपि जागरूकसौभाग्यभाग्यादि-18 वृत्तं गुणैगरिष्ठा । अमोघवागेव बभूव बाल्यादपि स्वजिह्वाविनियन्त्रणात्प्राक् ॥ ९३ ॥ जाते मृते ग्रामगते स्थिते सा,
७७-१०० धृते वृते गुप्तकृते हृते वा। सर्वत्र मौरध्यादपि यद्यथाऽऽख्यात्तथैव तज्ज्ञानिवचोवदासीत् ॥९४॥ कलाश्चतुःषष्टिमथो चतुओं, वुद्धीस्तथाऽवुध्यत लीलयैव । सा साक्ष्यमात्रेण गुरोगरीय प्राकपुण्ययोगात्किम दुर्लभं वा ? ४॥९५॥ तत्रान्यदाऽऽगात् किल वादिवृन्दवृन्दारकः कश्चन काकधूर्तः। धौर्येन सर्वत्र जयी प्रसर्पद्दोत्कट: प्रौढपरिच्छदाख्यः ॥९६॥ राज्ञः सभामेत्य स चेत्यवादीद्वादी शरद्वारिदवन्निनादी । राज्येऽस्ति राजंस्तव कोऽपि वादी, कुर्यान्मया यः सह वादकेलिम् ? ॥९७ ॥ यद्वादिकेतौ मयि वादवृन्ददुर्भिक्षहेतौ भुवनेऽभ्युदीते । संभाव्यतेऽनुद्भव एव तेषां, तीक्ष्णत्विषीव ग्रहमण्डलानाम् ॥९८॥ प्रातस्त्वया भोः! प्रतिवादिवर्यमाकार्य वादं किल कारयिष्ये । प्राज्ञेन राज्ञेति विसृज्य वादिधुर्य रहः प्रौच्यत मन्त्रिधुर्यः ॥ ९९॥ कोऽप्यद्य विद्याविदुरः प्रवादी,
॥१२६॥ वादाय सज्जीकरणीय एव । नो चेजगत्यामपि नोऽपकीर्त्तदुर्डिण्डिमाडम्बर एष जातः ॥१०॥ ततोऽतिचिन्तातुरतानितान्ततान्तः समन्ताद् बहुवुद्ध्यमात्यः। अन्वेषणेऽपि प्रतिवाद्यनाप्तेः, किंकृत्यमूढो निशि हर्म्यमा
13
For Private Personal Use Only
r
JainEducatiorME
ainelibrary.org