SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ॥ ७७॥ निरभ्रनिष्पङ्कशरन्मृगाङ्क, इवोच्चकैः सा शुशुभे ततश्च । धर्मस्य माहात्म्यमहो! महीयस्तत्कालमेवानु-12 भवप्रतीतम् ॥ ७८॥ तद्धर्ममाहात्म्यमवेक्ष्य साक्षादक्षा अदक्षा अपि पौरलोकाः। आराधयन्ति स्म जिनेन्द्रधर्ममुच्चैर्यतो दृष्टफलेऽलसः कः॥७९॥ प्राणान्तिकात्यन्तिकसङ्कटेऽपि, नादत्त सच्चित्तमियं कदाचित् । तैस्तैगुणैः सा तदपि प्रतीता, सचित्तही जगतोऽपि चित्रम् ॥ ८॥ सौभाग्यशोभाभवनं भवानी, महेभ्यपुत्रेण महेश्वरेण । सा खीकृता युक्तमिदं च चित्रं, चण्डीत्वमाधत्त कदा च नापि ॥ ८१॥ तस्यास्तु साङ्गत्यवशेन सोऽपि, शिश्राय सुश्रावकधर्ममुच्चैः। तथा यथैकात्मजजन्मनोऽनु प्रपेदतुब्रह्म भवावधि द्वौ ॥८२॥ योगेऽपि भोगाइसमग्रसङ्गतेनिःसङ्गभावो भुवनाद्भुतस्तयोः । दिने दिनेऽवर्द्धत गर्द्धमुक्तयोस्तत्स्पर्द्धया धाम्नि महर्द्धयोऽपि च ॥ ८२॥ क्षेत्रेषु सप्तखथ दुःस्थदीनादिकोपकारेऽप्यनिशं खवित्तम् । साऽयोजयद्विश्वहितैकचित्ता, विशिष्य दुर्भिक्षभयाऽऽमयादौ ॥८॥ यतः-"सकुचन्त्यवमे तुच्छाः, प्रसरन्ति महाशयाः। ग्रीष्मे सरांसि शुष्यन्ति, कामं वारिधिरेधते ॥ ८५॥" निर्वाह्य सद्धर्ममबाह्यभावा, तस्मिन् भवे सैव मृताऽच्युताहे। कल्पे घुसद्भूयमथानुभूय, भूमीन्द्र ! मन्त्रीन्द्रकुलेऽवतीर्णा ।। ८६ ॥ तस्याः प्रियोऽपि प्रियधर्मकर्मा, सुश्राद्धधर्मा विगलत्कुकर्मा । शर्मानुभूयाद्भुतमच्युतवश्युतः क्षितीश ! त्वमभून्महर्द्धिः॥ ८७ ॥ प्राक् सर्वसच्चित्तरसादिहानाद्दानादिपुण्यैश्च समृद्धिरेषा। आसीजिनस्येव जनिक्षणेऽस्या, यत्त्यज्यते प्राक् सुलभं पुरस्तत् ।। ८८ ॥ अस्याः प्रभावात् परमा समृद्धिरेवं समग्राशिवनिर्गमश्च । आजीवितं संभविता प्रभूतैः, पुण्यैरसम्भाव्यमिहास्ति किं वा ? ॥ ८९॥ E lona For Private & Personel Use Only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy