SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ विच्छेदमिच्छ्यानतं वारि सुधानुकारि मुखाभिवृद्धिः ॥ ६७ Msपि मे भोः ॥ श्राद्धप्रतिसूत्रम् ॥१२५॥ विच्छेदमिच्छर्यदि मूलतोऽस्य ।।.६५॥ पीयूषवृक्षस्य फलं तदानीमाखादयादः सकलामयनम् । अदुश्च सुखाद-18|२२-२३ तमं सुमन्त्रपवित्रितं वारि सुधानुकारि ॥६६॥ आभ्यामुभाभ्यां च रसायनाभ्यामिवोद्भवेन्नैव भवेऽप्यमुष्मिन् । गाथयोः आमादिनामापि पुनर्भवेच्च, सर्वाङ्गभोगर्द्धिसुखाभिवृद्धिः॥६७॥ इत्युक्तिमात्रात्पितृभ्रातृमात्रादिकेषु मात्रा- मन्त्रिपुत्री|धिकसंमदेषु । जजल्प साऽकल्पत एव नैतत्, फलं जलं वाऽत्र भवेऽपि मे भोः!॥ ६८॥ आचष्ट वक्रोष्टिक- वृत्तं याऽथ वैद्यो, नन्वौषधार्थे किमकल्पनीयम् ? महर्षयोऽप्यौषधमाद्रियन्तेऽन्यथा विभाव्य द्विभवार्थहानिम् ॥६॥ ५३-७६ विहस्य सा धर्मरहस्यवाचा, प्रोवाच वाचंयमवत्ततश्च । अधर्मजव्याधिविनाशनार्थमवन्ध्यहेतुः खलु धर्म एव 81 ॥७॥ तं बीजभूतं किल कः फलार्थी, विध्वंसयेहर्मतिरल्पहेतोः ? । तस्माद्युगान्तेऽपि निषिद्धवस्त्वादानं न कुर्वे दृढमित्यवेहि ॥ ७१ ॥ खवैरिणीयं खहितेऽपि मुग्धा, मुधा विदग्धात्मकमानिनी च । कदाग्रहग्राहग्रहीतचित्तोत्सर्गापवादाद्यपि नैव वेत्ति ॥७२॥ यतः-"सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणोवि सोही न याविरई ॥ ७३ ॥” एवंविधां व्याधिगणैघुणैरिव, ग्रस्तां प्रशस्ताङ्गकयष्टिमप्यमूम् । पाणौ करिष्यत्यपि कः कथं नु वा, स्वजन्म निर्वाह्यमसह्ययाऽनया ? ॥७४॥ इत्यादि वैद्यस्वजनान्यलोका-% नेकप्रकारोक्तिमहोर्मिमालाः। किश्चिन्न दुर्भेदभिदोऽप्यभिन्दन्मनस्तटीं वज्रमयीमिवास्याः॥७५॥ इत्थं दृढान्त:- ॥१२५॥ करणत्वमस्या, जगच्चमत्कारकरं निरीक्ष्य । तुष्टः सुरः स्पष्टतया स्वरूपं, द्विधा प्रकाश्य प्रशशंस तां सः॥७६॥ रोगान् समग्रानपहृत्य चास्याः, खवैद्यवदैवतशक्तितोऽसौ । रैरत्नवृष्टिप्रभृतीनि पश्चाश्चर्याणि कृत्वा खपदं प्रपेदे Jain Education For Private Personale Only A l ibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy