SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ध्वान्तततेयंपायः ॥ ५३ ॥ धिग्गृद्धिवृद्ध्या नियमस्य भङ्गमप्याचरन्ति द्रुतमेव मूढाः । परत्र तदुष्कृतदुर्विपाक, दुरन्तमन्तनतु चिन्तयन्ति ॥ ५४॥प्रक्षीयते तदुरितं न यावत्तावद्व्यथाऽपैति कथं तदुत्था ?। क्षयोऽस्य सद्धमर्मत एव चातस्तत्रैव यत्नोऽर्हति तत्ववेत्तुः॥५५॥ प्राग दुष्कृतं किन्नु कृतं मयैवं, यहाधिता व्याधिभिरस्म्यसाध्यैः। तयेति पृष्टा अथ ता जगुः प्राग्भवांस्तदीयांस्त्रयसंविदाढ्याः॥५६॥ प्राहुः पुनस्ता व्यवहारिजाते !, जाताऽसि तदुष्कृतभोग्यशेषात् । इहापि हा दुःसहदुःखखानिर्धिगस्तु जिह्वामजितां भुजङ्गीम् ॥ ५७॥प्रसज्यते यौवन एव जन्तोरेकैकरूपे विषये उगादिः । लोलातिलोला तु वयस्त्रयेऽपि, रसे च वाक्ये च कृतप्रसक्तिः॥५८॥ शूकलाश्व इव दुर्दममुच्चैरिन्द्रियेषु रसनेन्द्रियमेव । उन्मदं यदखिलान्यपि तानि, प्रापयत्यधिकमुन्मदभावम् ॥ ५९॥ ध्राणानि शेषाणि बुभुक्षितायां, ध्राणात्मिकायां तु बुभुक्षितानि । स्युर्यत्र चित्तं करणानि वोचैः, प्रय-12 नतः सा रसनैव जेया ॥६०॥ श्रुत्वेति जातिस्मृतितः प्रबुद्धा, शुद्धाशया सा गृहिधर्ममाप्य । भोगोपभोगेऽखिलतद्भवेऽपि, तत्याज भोज्ये सकलं सचित्तम् ॥ ६१॥ अचित्तमप्यौज्झदभक्ष्यमेषा, भक्ष्यं च निःशेषमि-15 मानि मुक्त्वा । पेयाऽथ शालिः कलमश्च मुद्गा, दोड्याख्यशाकं च गवाज्यतके ॥६२॥ फलं च दुग्धामलकं च18 पूगं, जलं त्रिदण्डोत्कलितं च वाप्याः। ग्राह्य दिने द्रव्यचतुष्कमेवैष्वपीति निर्वाहयति स्वधर्मम् ॥६३॥ युग्मम् ॥ सम्यग्दृशैकेन सुरेण साऽथ, प्राशस्यत स्वीकृतधर्मदाय । अश्रद्दधत् तत्तु परः सुरस्तां, परीक्षितुं धाम | जगाम तस्याः॥ ६४॥ विदग्धवैदेशिकवैद्यरूपः, प्ररूपयामास च सानुकम्पः। सुखद्विषो व्याधिगणस्य वत्से!, Jain Education For Private Personel Use Only Tw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy