________________
वृत्तं
श्राद्धप्र- लैयपद्यत ॥४१॥ कुर्याच्छुभाभिग्रह निग्रहं यः, प्रायः स तेनैव भवद्वयेऽपि । अनर्थभाक स्यादिति किन्वभ-12
२२-२३ ति०सूत्रम् क्ष्यफलादनादेव मृता द्रुतं सा॥४२॥ यो वा यतः स्याद्विवशः स तेन, विडम्ब्यतेऽत्रापि न संशयोऽत्र गाथयोः
इतीव सा गृवतयैव तस्मिन् , भवे विपेदे नवयौवनाऽपि ॥ ४३ ॥ उत्पद्य चाद्ये नरके रसज्ञाऽस्योत्कर्तनोन्मन-मन्त्रिपुत्री॥१२४॥
दाहमुख्यैः। कदर्थितोद्धत्य महातिमित्वेऽप्येवं मृताऽगान्नरके द्वितीये ॥४४॥ ततश्च विट्शूकररासभादिभवेषु । भूयःस्वनुभूयते स्म । क्षुत्तुइव्यथाऽत्यर्थकदर्थनाद्यैदुःखं तया दुर्विषहं चिराय ॥४५॥ ततः सुता सा धनिमुख्य
३०-५२ लक्ष्मीधरस्य लक्ष्मीपुरवासिनोऽभूत्। लक्ष्मीवतीकुक्षिभवा भवानीनाम्नी भवानीव सुरूपतायैः॥४६॥ सा
जातमात्राऽप्यतिमात्रकासश्वासादिकैः षोडशदुष्टरोगैः। निपीडिताऽनेकविधोपचारैरुल्लाघतां शापहतेव नाप 1॥४७॥ षोडशरोगाश्चैवमुक्ता:-"कासे १ सासे २ जरे ३ दाहे ४, कुच्छिमूले ५ भगंदरे ६ । अरसा ७ अजी
रए ८ दिट्ठी, पुहिसूले १० अरोअए ११ ॥ ४८॥ कंडू १२ जलोअरे १३ सीस १४, कन्नवेअण १५ कुट्टए १६। सोल एए महारोगा, आगमंमि विआहिआ॥४९॥ शृङ्गारसाम्राज्यमयीमवस्थां, प्राप्ताऽपि नित्यामयतः प्रतप्ता । कदाचिदासन्नमुपाश्रयं सा, गत्वा च नत्वा यतिनीरपृच्छत् ॥५०॥ अस्त्यौषधं वः किमपीह तादृग, व्याधिः सहोत्थोऽप्यपयाति येन । अभाणि ताभिः सुतरां ततः साऽप्यत्यादृता प्राह तदाऽर्यतां तत् ॥५१॥
॥१२४॥ ततोऽभ्यधुस्ता इह दुस्सहानि, प्रागुप्तपापद्रुफलान्यमूनि । क्षयाय तेषां समिधामिवाग्निः, सदोषधं श्रीजिनधर्म एव ॥५२॥ आराधितात्रैधविशुद्धिभावादस्मादकस्मादपि बोभवीति । अत्राप्यमुत्राखिलदुःखराशेरंशोरिव
Jain Education in m
osa
For Private sPersonal use only
.
IYAN.jainelibrary.org