SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मनसोऽपि किङ्करैरिन्द्रियैरहह किङ्करीकृतः॥ ३०॥" गुप्तं न तिष्ठत्ययमित्यकृत्यं, तस्या विदुः स्म श्वशुरादयो द्वाक । आसंस्ततोऽस्यां शिथिलादरास्ते, गुणैर्विना कः खलु मन्यते ज्ञैः ? ॥ ३१ ॥ यतः-"गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः।वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ ३२ ॥” पित्राऽथ सा खावसथं कथञ्चिदानीय नीता सुगुरोः सकाशे । दाक्षिण्य लज्जादिवशादनन्तकायाद्यभक्ष्यस्य निषेधमाधात् ॥ ३३॥ अभिग्रहस्थैर्यकृते | | नितान्तं, कृता प्रशंसा गुरुभिद्रुयैश्च । कष्टं प्रकृष्टं सुनियन्त्रितेव, सा मन्यमाना गृहमाप पत्यः॥ ३४ ॥ सुसंस्कृतां काप्यथ कोमलाम्लिकामालोक्य दन्तोदकसंप्लवोत्कहृत् । दोषोऽत्र का प्रासुकवस्तुनीतिगीराहारयत्तां निरभिग्रहेव सा ॥३६॥ अनन्तकायान्यपि खादति स्म सा, प्राक् प्रासुकान्येव शनैः २ पुनः। अप्रासुकान्यप्य-15 हहो? महीयसी, निःशूकता काऽप्यतिलौल्यसङ्गत्तेः ॥ ३६॥ यतः-"करोत्यादौ तावत्सघृणहृदयः किश्चिदशुमें द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणमन्यत्प्रकुरुते, ततः पापाभ्यासा-1 सततमशभेषु प्ररमते ॥३७॥” एवं निजाभिग्रहकल्पभूरुहं, समूलमुन्मील्य वितुल्यलौल्यतः। प्राग्वत्प्रवृत्ताऽ|खिलवस्तुभक्षणेऽप्यहो ! दुरन्ता रसना दुरात्मनाम् ॥ ३८॥ सा सर्वभक्ष्या भुवि राक्षसीव, ज्वालेव दावस्य विसप्पिणी वा । ततर्प न कापि चटत्प्रकर्षसतर्षहृद्रीतिरहो ? भवस्य ॥ ३९॥ विशुद्धपक्षद्वितयाऽपि सा दधौ, निर्धर्मनिःशूकमना बकीयितम् । दीपोद्भवा भव्यशरावसङ्गिनी, तदप्यजस्रं मलिनैव वा मषी ॥ ४०॥ यान्त्यन्यदा सद्म पितुः पथि कचिदनान्तरज्ञातफलादनोद्यता । आस्वादितः सा सपदि द्विधा सुर्विपाककिम्पाकफ Jain Educa t ional For Private & Personel Use Only w ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy