SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति-सूत्रम् ॥१२३॥ भ्युदयोऽत्र हेतुः॥१८॥ तपखिभिस्तु स्वतपःप्रभावः, सद्धार्मिकैर्धर्मविनिर्मितिश्च । ध्यानस्य च ध्यानिवरैर्वि- २२-२३ धानं, योगस्य योगीन्द्रवरैः प्रयोगः॥ १९ ॥ खमनशक्तेः किल मात्रिकैश्च, सदैवतैर्दैवतवल्गितं च । यज्ञैकवि- | गाथयोः हर्निजयज्ञसृष्टिग्रहप्रचारो ग्रहचारविद्भिः॥२०॥ त्रिभिर्विशेषकम् ॥ मिथ्याभिमानेषु कदर्थितेषु, सर्वेष्वपीत्थं खमनोऽन्तरे च । ससंशयेष्वन्यदिने मुनीन्द्रस्तत्राययौ केवलसंविदाढ्यः ॥२१॥ राजा प्रजायुग विधिवन्दनादि, वृत्त६-२९ निर्माय निर्मायमपृच्छदेनम् । स्वामिन्नसंभाव्यतमे समृद्धिभावे भुवः सम्प्रति कोऽत्र हेतुः? ॥ २२॥ गुरुर्जगी या बहुबुद्धिमन्त्रीश्वरस्य पुत्री निपुणाऽस्ति जाता।तस्याःप्रभावो भुवनातिशायी, सर्वोऽप्ययं प्राग्भवपुण्यजन्मा ॥ २३ ॥ तस्याः प्राग्भवसम्बन्धश्चायम्-राजन् ! पुरा भद्रपुरे महेभ्यभद्रस्य भद्रादयितस्य पुत्री । आसीत् सुभद्रेत्यभिधा प्रधाननिधानलक्ष्मीरिव माननीया ॥ २४ ॥ सा श्राद्धपुत्रीत्युपलब्धजैनधर्माऽपि कर्मानुगमप्रभावात् । आबाल्यतो लौल्यमतुल्यमाधात् , सहोत्थमेकं विधुमण्डलीव ॥ २५॥ खैरभ्रमा सर्वमभक्ष्यमेषा, पत्रादि कन्दाद्यपि पर्यखादत् । पित्रादिभिर्भूरि निवारिता तु, रहोऽप्यहो ! गृद्धिरसस्य वृद्धिः ॥२६॥ अपत्यमुन्मार्गगतं पितृणां, दोषाय गोपस्य यथेह गावः । इत्येषकोत्शृङ्खलतानिवृत्त्यै, न्यवारि पित्रा गृहनिर्गमादिः ॥ २७ ॥ तथाऽपि सा तद्वयसनाभिभूता, प्रभूतमानाय्य परैः कथञ्चित् । अनन्तकायाद्यपि नव्यनव्यं, सच्चित्तमत्ति स्म 10॥१२३॥ विवेकशून्या ॥२८॥ धर्मिष्ठगेहे ह्यपधर्मणोऽपि, धर्मिष्ठता स्यादतिशायिनीति । सा नैष्ठिकप्रष्ठमहेभ्यसूनोदत्तापि न खां प्रकृति व्यमुश्चत् ॥२९॥ यतः-"आत्मभूपतिरयं चिरन्तनः, पीतमोहमदिराविमोहितः। किङ्करस्य en Education For Private sPersonal use Only Mainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy