SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ रात्रिभोजननियमाराधनविराधनयोर्मित्रत्रयदृष्टान्तो यथा-एकत्र ग्रामे श्रावकभद्रकमिथ्यादृष्टयस्त्रयः सुहृदो वणिजः, तेऽन्यदा जैनाचार्यान्तिके गताः, तैश्च रात्रिभोजनवर्जनादिदेशनां चक्रे, ततः श्राद्धेन रात्रिभोजनकन्दमूलाद्यभक्ष्यनियमः श्राद्धकुलोद्भवतया सोत्साहयैव जगृहे, भद्रकेण च बहु बहु विमृश्य रात्रिभोजनमेव नियमयामाहे, मिथ्यादृष्टिस्तु न प्रतिबुद्धः कदाग्रहग्रस्तत्वात्, यतः-"आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ॥ १॥” तदनु श्रावकभद्रकयोः कुटु म्बेऽपि रात्रिभोजन नियमपरे अभूतां, गृहेशानुसारिणी हि गृहव्यवस्था, आस्तिकश्च क्रमात् प्रमादबहुलतया स्वनियमे शिथिलादृतिस्तत्तत्कार्यव्याकुलतायां प्रातः सायं च त्याज्यघटीद्वयमध्येऽपि भुते क्रमात्सूर्येऽस्तं गतेऽ. पि, सम्यनियमाराधकभद्रकादिभिनोंदितस्तु सम्प्रति दिवस एवास्ति क रात्रिरित्यादि प्रत्याह, तदनुसारेण कासकलं तत्कुटुम्बमपि तथैव जातं, अहह ! गृहखामिनः प्रमादबहुलतायां पापप्रसङ्गवृद्धिः, अन्यदा किश्चिन्नृपा-18 दिष्टकार्यव्यग्रतया प्रातमध्याहेऽप्यभुक्तौ सायं सहैव द्वौ यावत् कथमपि भोक्तुं गृहमागतौ तावदुत्सूरोऽभवत् , || ततः सुहृदादिभिरत्यर्थ कदर्थितोऽपि भद्रको नाभुव, यत:-"अप्पहिअंकायचं जइ सका परहिअंपि काय।। अप्पहिअपरहिआणं अप्पहिअं चेव कायचं ॥१॥" श्रावकस्तु निःशूकतया किञ्चिदन्धकारप्रसरेऽपि यथेच्छं। बुभुजे, तदा च तदात्तदुष्कृतादिव मूर्भः पतिता यूका तेनाहारान्तराहारिता ततोऽसौ जलोदरमहाव्याधिना-18 | त्यन्तं बाधितो मृत्वा निशाभोजननियमभङ्गात्क्रूरो मार्जारोजनि, ततश्च दुष्टेन शुना कर्थ्यमानो विपद्याय-13 in Education m ana For Private Personel Use Only (Odainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy