SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सून श्राद्धजायन भद्रकदेवेन रहसि स्वस्वरूपज्ञापनप्रायोजयते हिताय, गुह्यं निगृहति गुणान् महानग्रहाय | ॥११७॥ नरके उदपद्यत, रजनीभोजनप्रसक्तो मिथ्याव्यपि कदाचित्किंचिद्विषमिश्राहारभुत्तया शार्ट शादं त्रुटदअनिवि-18/२०गाथाडपीडया मृतो मित्रवत्तथैव मार्जारो नारकश्चाभूत,भद्रकस्तु सम्यनियमाराधनातःसौधर्म महर्द्धिः सुरोऽभूत्,181 यां रात्रिश्राद्धजीवश्च नरकोद्वृत्तो निःस्वद्विजस्य तनूजोऽजनि श्रीपुञ्जनामा, मिथ्यात्विजीवश्च तल्लघुभ्राता श्रीधराभिधः, भोजने इतश्चोपयुक्तेन भद्रकदेवेन रहसि स्वस्वरूपज्ञापनप्राग्भवकथनपूर्व प्रतिबोध्य रात्रिभोजनाद्यभक्ष्यनियमं ग्राहिती | मित्रत्रयतौ तत्प्रतिपालने दृढीकृतौ च, यतः-"पापानिवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति। दृष्टान्तः आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥१॥" पित्राद्यैस्तु कदाग्रह निग्रहाय सर्वथा भोजनं निषिडं, तयोर्लङ्घनत्रयं जातं, तृतीयरात्राववहितभद्रकसुरेण तन्नियममहिमवृद्ध्यै तत्र धात्रीपतेरात्यन्तिकी जठरव्यथा विचक्रे, यथा यथा भिषगज्योतिषिकमात्रिकादयःकिञ्चिदुपचेरुस्तथा तथा सा घृतसिक्तज्वालेवावर्द्धततमां, ततो मन्त्र्यादिषु किंकृत्यमूढेषु हाहारवपरेषु पौरेषु च दिवि दिव्या वागभूत्-भो! भो! निशाभोजनवर्जनादिदृढधर्मश्रीपुञ्जहस्तस्पर्शेनवास्य राज्ञः पाटवं भावि नान्यथा कथमपीति, ततः कोऽत्र पुरे श्रीपुञ्ज इति विमृशत्सु सचिवादिषु केनाप्युक्तं निःखविप्रपुत्रः खनियमदााल्लङ्घनत्रयेऽप्यक्षुभितः श्रीपुन: शिशुरेकोऽस्ति स एवायं सम्भवीति, ततः सम्भावनामात्रेणाप्यमात्रबहुमानेनाहृतः सचिवाथैः स श्रीपुञ्जः, ॥११७॥ सपद्यागतश्च सोत्साहमुच्चैराह-यदि मदाराध्यमानयामिनीभोजनादिनियममाहात्म्यमस्ति तदानीमिदानीमेवास्य राज्ञः सर्वाङ्गव्यथा सर्वधाऽप्युपशाम्यतु, इत्युक्तिपूर्वमूर्वीशं स खहस्तस्पर्शेनैव झटिति पटूचक्रे, ततस्तुष्टेन राज्ञा Jain Education na For Private Personel Use Only ( O jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy