________________
श्राद्धप्र
ति० सूत्रम्
॥ ११६॥
Jain Education
गृहिणा च विवेकिना ॥ ३ ॥ ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥ ४ ॥" स्कन्दपुराणे रुद्रप्रणीत कपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि - " एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् । अनस्त भोजनो नित्यं, तीर्थयात्राफलं भजेत् ॥ १ ॥" रात्रौ भोजनकारिणां च कथं नामाचमनेऽपि शुद्धिः, यतः - " त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥ १॥ नैवा|हुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ २ ॥” आयुर्वेदेऽपि"हृन्नाभिपद्मसङ्कोचश्चण्डरो चिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ १ ॥” तस्माद्विवेकिना | रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्तौ त्वशनं खादिमं च त्याज्यमेव, खादिमं पूगीफलाद्यपि दिवा सम्यक शोधनादियतनयैव गृह्णाति, अन्यथा त्रसहिंसादयोऽपि दोषाः, मुख्यवृत्त्या च प्रातः सायं च रात्रि - प्रत्यासन्नत्वाद्वे द्वे घटिके भोजनं त्यजेद्, यतः - "अहो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । निशा भोजनदोष| ज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ १ ॥ " अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कार सहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति तदाऽपि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकार भवनेऽपि व्रीडया प्रदीपाकरणादिना त्रसादिहिंसा नियमभङ्गमायामृषावादादयोऽधिकदोषा अपि, यतः - " न करेमित्ति भणित्ता तं चैव निसेवए पुणो पावं । पञ्चक्खमुसावाई मायानिअ | डीपसंगो अ ॥ १ ॥ पावं काऊण सर्व अप्पाणं सुद्धमेव वाहरई । दुगुणं करेइ पावं बीअं बालस्स मंदत्तं ॥२॥ "
tional
For Private & Personal Use Only
२० गाथावृत्तौ अ
भक्ष्यवि
चारः
॥११६॥
w.jainelibrary.org