SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पृथिवीकायात्मकत्वात्त्याज्यं ?, सत्यं, किन्तु सर्वथा तत्त्यागे गृहस्थस्य न निर्वाहः, सचित्तं पुनस्तद्भोजने त्यजति, विवेकिनो हि भुञ्जाना यदि लवणं गृह्णन्ति तदा प्रासुकमेव नत्वितरत्, प्रासुकत्वं च तस्याश्यादिप्रबलशस्त्रयो। गेनैव संभवति न त्वन्यथा, पृथिवीकायजीवानामसख्येयत्वेनात्यन्तसूक्ष्मत्वात् , तथा च पञ्चमाले एकोनविंशे शते तृतीयोद्देशक निर्दिष्टोऽयमर्थ:-"वज्रमय्यां शिलायां स्वल्पपृथिवीकायस्य वज्रलोष्ठकेनैकविंशतिं वारान पेषणे सन्त्येके केचन जीवा ये स्पृष्टा अपि नेति"१३, रजनीभोजनं बहुविधजीवसम्पातसम्भवेनैहिकपारलोकिकानेकदोषदृष्टत्वात्, यदभिहितं-"मेहं पिपीलिआओ हणंति वमणं च मच्छिआ कुणइ । जुआ जलोदरंतु कोलिअओ कोढरोगं च ॥१॥ वालो सरस्स भंगं कंटो लग्गइ गलंमि दारुं च । तालुमि विंधइ अली वंजणमज्झमि भुजतो ॥१॥” निशीथचूर्णावपि-"गिहकोकिलअवयवसंमिस्सेण भुत्तेण पोहे किल गिहकोहला संमुच्छन्ति ।” एवमत्रान्तर्विषमिश्रसदिलालामलमूत्रवीर्यपातादिना मृत्याद्यपि, तथा-"मालिंतिमहिअलं जामिणीसु रयणीअरा समतोवि । छल्लंति य ते हु फुडं रयणीए भुञ्जमाणं तु ॥१॥ जीवाण कुंथुमाईण घायणं भाणधोअणाईसु । एमाइ रयणिभोअणदोसे को साहिलं तरइ ? ॥२॥ उलूककाकमार्जारगृध्रशम्बरशूकराः। अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्॥३॥” इत्यादि, परेऽपि पठन्ति-"मृते खजनमात्रेऽपि.मृतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ॥१॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च। रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम् ॥ २॥ नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर !। तपखिना विशेषेण, For Private Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy