SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- प्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते विदलिते नि २०गाथातिसूत्रम् | त्यसौ वा न वा ॥१॥” चतस्रो विकृतयो-मद्य १ मांस २ मधु ३ नवनीत ४ रूपास्तद्वर्णानेकजीवसंमूर्च्छनात्,| वृत्ता तथा चाह:-"मजे महंमि मंसंमि, नवणीअंमि चउत्थए । उप्पजंति चयंति अ, तवण्णा तत्थ जंतुणो॥१॥" भक्ष्यवि॥११५॥ | परेऽपि-"मद्ये मांसे मधुनि च, नवनीते तक्रतो बहिनीते । उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा जन्तुराशयः॥शासप्त चारः | ग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं, मधुबिन्दुप्रभक्षणात् ॥२॥” मद्यमांसे प्राग्व्याख्याते, मधु माक्षिकं १ कौत्तिकं २ भ्रामरं ३ चेति त्रिधा, नवनीतं चतुर्धा गो १ महिष्य २जै ३डका ४ सम्भवभेदात्, एवं ९, हिमं शुद्धासङ्ख्येयाप्कायरूपत्वात् १०, विषं मन्त्रोपहतवीर्यमप्युदरान्तर्वतिगण्डोलकादिजीवघातहेतत्वान्मरणसमये महामोहोत्पादकत्वाच ११, करका असङ्ख्याप्कायिकत्वात्, नन्वेवमसङ्ख्याप्कायमयत्वात्पा-IST नीयस्याप्यभक्ष्यत्वं ?, सत्यं, परं पानीयेन विना निर्वाह एव न स्यात्, करकादीन् विना तु न कश्चिदनिर्वाह तत एव निषिद्धा न पुनः पानीयं, तदपि सामय्यां श्रावकस्य प्रासुकमेवोचितं १२, सर्वाऽपि मृत्तिका उदरान्तदेदुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तस्वादिना मरणाद्यनर्थकारित्वात् , सर्वग्रहणं खटिकादितद्भेदपरिहारार्थ, तहक्षणस्यामाश्रयादिदोषजनकत्वात् , मृत्तिकाग्रहणमुपलक्षणं तेन सुधाद्यपि वर्जनीयं, तद्भक्षणादनशाटाद्यनर्थ है ॥११॥ सम्भवात् , दृश्यन्ते हि मृत्तिकादिभक्षणव्यसनिनामबलतापाण्डुरोगदेहदौर्बल्याजीर्णश्वासक्षयरोगादयो महानर्था मरणान्ताः, सचित्तमृत्तिकादिभक्षणे चासख्येयपृथिवीकायविराधनाद्यपि, एवं तर्हि लवणमप्यसङ्ख्य For Private & Personal Use Only JOjainelibrary.org Jain Education
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy