________________
'मजमी'ति ॥ मयं-मदिरा,तच द्वेधा-काष्ठोद्भवं पिष्टोद्भवंच,मद्यस्य च प्रथममुपन्यासो बहुदोषाश्रयत्वात् महाऽनर्थहेतुत्वाच, यदाह-"गुरुमोहकलहनिद्दापरिभवउवहासरोसमयहेऊ । मजं दुग्गइमूलं हिरिसिरिमइधम्मनासकरं ॥१॥श्रूयते किल शाम्बेन, मद्यादन्धंभविष्णुना। हतं नृपकुलं सर्व, प्लोषिता च पुरी पितुः॥२॥" मांसं वेधा-जलचरस्थलचरखचरजन्तद्भवभेदाचर्मरुधिरमांसभेदाद्वा, एतदप्यतिदुष्टं, यदाहु:-"पंचिंदिअवहभूअं मंसं दुग्गंधमसुइबीभत्थं । रक्खपरितुलिअभक्खगमामयजणयं कुगइमूलं ॥१॥ आमासु अ पक्कासु अ विपञ्चमाणासु मंसपेसीसु । सययं चिअ उववाओ भणिओ निगोअजीवाणं ॥२॥” योगशास्त्रेऽपि-"सद्य:-18 संमूञ्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः ? ॥ १॥” सद्यो-जन्तुविशसनकाल एव संमृञ्छिता-उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तान:-पुनः पुनभेवनं तेन दूषितमिति तद्वृत्ती व्याख्या, सूत्रगाथायां चशब्दान्मध्वादिशेषाभक्ष्यद्रव्याणामनन्तकायानां च परिग्रहः, तत्राभक्ष्य
द्रव्याणि द्वाविंशतिस्तथाहु:-"पंचुंवरि ५ चउ विगई ९हिम १० विस ११ करगे अ १२ सवमट्टी अ १३। रयISणीभोअणगं चिय १४ बहुवीअ १५ अणंत १६ संधाणं १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणिअना-15 IS|माणि फुल्लफलयाणि २०॥ तुच्छफलं २१ चलिअरसं २२ वजह दवाणि बाबीसं ॥२॥” व्याख्या-पाचोदुम्बरी-15
वट १ पिप्पलो २ दुम्बर ३ प्लक्ष ४ काकोदुम्बरीफल ५ रूपाऽसौ मशकाकारसूक्ष्मबहुजीवनिचितत्वादूनीया ५, लौकिका अपि पेटु:-"कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफल
आ.प्र.सू. २०११
For Private
Personal Use Only
N
ainelibrary.org