SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ LSECREve श्राद्धप्र- तिसूत्रम् | १९गाथायां दिग्विरतो महानन्दचरितम् ॥११४॥ प्रत्येकमिश्रसचित्तादीनां प्रमाणं कार्य, भणितं च-"निरवजाहारेणं १ निज्जीवेणं २ परित्तमीसेणं ३ । अत्ताणु- संधणपरा सुसावगा एरिसा हुंति ॥१॥” एवमुत्सवादिविशेषं विना सफुम्भतकरणत्किङ्किणीकमणिसुवर्णखचितदुकूलरणन्नूपुरादिपरिधानमुकुटादिवन्धनशिरोवेष्टनाञ्चलोर्ध्वमुखन्यसनादिनाऽत्यन्तचेतोगृङ्ख्यन्मादजना- | पवादादिजनकमत्युटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, यत उक्तम्-"अइरोसो अइतोसो अइहासो दुजणेहि संवासो । अइउन्भडो अ वेसो पंचवि गरुअंपि लहुअंति ॥१॥” अतिमलिनातिस्थूलहखस|च्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिना जनापवादोपहसनीयतादि स्यादतः स्ववित्तवयोsवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात् , उचितवेषादावपि प्रमाणनैयत्यं कार्यम् , एवं दन्तकाष्ठाभ्यङ्गतैलोद्वत्तेनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमखादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य, शेषं च त्याज्यमानन्दादिसुश्रावकवत्, कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यमद्यविक्रयादिकर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं करणीयं, यतः-"रंधणकंडणपीसणदलणं पयणं च एवमाईणं । निच्चपरिमाणकरणं अविरइबंधो जओ गुरुओ ॥१॥" अत्र सूत्रकृद् गाथामाहमजंमि अ मंसंमि अ पुप्फे अ फले अ गंधमल्ले आउवभोगपरीभोगे बीअंमि गुणवए निंदे ॥२०॥ मखादिमादेस्यक्तमशवकर्मप्रवृत्तिमता भावयतः-"रंधणक ॥११४॥ Jain Education final For Private & Personal use only hjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy