SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ दोद्भूतमहानन्दन सनिहितसुरकृता, पत्य यातितदा साधित शतसहस्रलक्षकोटि कोटीपूरणाद्यकृथाः-जघन्यतो दशगुणमृणं घातादि वा पुरःद्वेष तु शतसहस्रलक्षकोटिगुणाद्यपि ॥१॥कुमुदत्याः खगृहमहिषीप्रसूतपड्डकयोः कोऽप्येतावपहृत्य याति तदा साध्विति प्राग दुर्ध्यानाजातमात्रापत्यद्वयवियोगोऽजनि, देयलभ्यनभोगीस्तु संनिहितसुरकृता, एवं मध्यमश्रेष्ट्यात्मजयोः स्थानाद्यपि खामिनोक्तम् , इत्यहद्वाकसुधाखादोद्भूतमहानन्देन स्वस्थानमागत्य श्रीजिनोदिते सम्यगनिवेदिते निर्विण्णाः पित्रादयः प्रपन्नाश्च प्रव्रज्यां, महानन्दोऽपि तो सोदरी धर्मधनप्रदानादिना प्रमोदमेदुरौ विधाय समये च दीक्षामादाय माहेन्द्रे माहेन्द्रसमः सुरोत्तमः समभूत्, ततश्युतश्च सेत्स्यति । इति दिग्विरतिव्रतं दिशां, बहुसङ्केपविधेः प्रपद्य भोः। विधरेऽपि विधाय धीरतां, प्रतिपालय धनदत्तपुत्रवत् ॥१॥ ॥ इति षष्ठवते महानन्दनिदर्शनम् ॥ | उक्तं षष्ठं व्रतमथ भोगोपभोगाभिधानं सप्तमं गुणवतं तुद्वितीयं, तच्चोपभोगपरिभोगव्रतमित्यप्युच्यते अर्थस्यैक्यात, इदं द्विधा-भोगतः कर्मतश्च, तत्र भोगो द्विविध:-उपभोगपरिभोगभेदात्, यदेकवारमेवान्तर्वा भुज्यते तस्याहारभक्षणार्हकुसुमादेर्भोगः, उपभोग उपशब्दस्य सकृदर्थत्वादन्तरर्थत्वाच, यच्च पौन:पुन्येन बहिर्वा भुज्यते तस्य भवनाङ्गनादेभी(परिभोगः परिशब्दस्यासकृदर्थवाहहिरर्थत्वाच, यदाह-"उवभोगे विगईओ तंबोलाहा. रपुप्फफलमाई। परिभोगे वत्थसुवन्नमाइअं इत्थिगेहाइ ॥१॥" श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यं, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्ती बहुसावद्यान्मद्यामिषानन्तकायादीन् वर्जयता in Educat i onal For Private & Personel Use Only ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy