________________
डिम्भाद्यर्पणखगृहव्यापारणादिना सुधनः सुहृद्वस्त्वितस्ततो व्ययति, अविश्वासास्पदेन च तेन सुहृच्चित्तं १९गाथाति०सूत्रम् भूयस्तरं दूयते मैत्रीभङ्गभिया तुन किश्चित् प्रतिब्रूते, सुधनेन चैवमसद्ध्ययेन विनाशितं तस्य द्रम्मशतं, यां दिग्वि
| एकेन च वणिक्प्रवेकेन सहव्यवहारादितस्ततो मिलितास्तस्य देया विंशतिद्रम्माः, सद्योऽनर्पणात्स्वल्पत्वा-17 रतौ महा॥११३॥
|दिना पुनरुत्तमर्णानामार्गणाच सुधनसन्निधौ स्थिताः, अन्येन च लभ्यधनप्रदानेऽधिकं द्रम्मदशकभ्रान्त्या दत्तं नन्दच| पश्चाज्ज्ञातं सुधनेन परं लोभान्न प्रत्यर्पितं-लोभः क्षोभकरः कस्य, न स्याद्धर्मवतोऽपि हि । यः सूक्ष्मसम्प-18 रितम् रायाख्यगुणस्थानेऽप्यवाप्यते॥१॥ एतच शल्यत्रयं व्यवहारशुद्धिप्रसिद्धिमत्तया गुरोः पुरोऽपि सम्यग् नालोचितंसमर्थोऽप्यसमर्थोऽसौ, विविक्तोऽप्यविविक्तहत् । वशत्या दुःस्थधर्मिष्टोद्धारमारचयेन यः॥१॥ इति ध्यात्वा |
सुधनेनावमसमये सीदतः परमधार्मिकसाधर्मिकस्य दत्तं द्रम्मशतं तदुपजीवनेनासौ यावज्जीवमुवाह सुखनि४ वाहतां, समयदत्तं हि जलदजलवत्खल्पमप्यनल्पफलवत्, उक्तञ्च-"करचलुअपाणिएणवि अवसरदिन्नण मुच्छि अं जिआइ । पच्छा मुआण सुंदरि! घडसय दिनेण किं तेण?॥१॥" क्रमात्ते समाप्तायुष्काः सुधनो धनश्रीस्तत्सुहृत्तौ वणिजौ साधर्मिणश्च षडप्याराद्धश्राद्धधर्मेण सौधर्मे गताच्युताश्च धनदत्तकुमुद्वत्यौ तत्पुत्राश्च
॥११३॥ | चत्वारो जज्ञिरे, प्राग द्रम्मशतविनाशेनाद्यपुत्रापितुः सर्वखनाशाद्यासीत् , तेन च प्रागेकस्य श्राद्धस्य वाणि-1 ज्यविषयाद्यनुत्सायमात्सर्यतो व्यसनिकलङ्कप्रदानायसनित्यं तं प्रत्येव विद्विष्टतया सद्यः किमयं न म्रियत इति दुर्ध्यानाचाल्पायुष्कं तस्याजनिष्ट, मध्यमात्मजयोः प्राग देयमियद्गुणं जातं, प्रागद्रम्मशतोपकृतस्त्वं कोटा
Jain Education
L
o a
For Private & Personel Use Only
Chainelibrary.org