SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ तदोषध्यनानयने यद्ययं शिशुर्विपत्स्यते तदा त्वां सकुटुम्बं सर्वखापहारदण्डपूर्व जीवनिग्राहं निगृहीष्ये, सोऽप्यूचे-देव! सर्वखात्सर्वकुटुम्बात्प्राणेभ्योऽपि च प्रियतमोऽयं तनयः, तद्विपत्तावपि निरपेक्षतायां का नामान्यापेक्षा का नाम चैषा विभीषिका तस्माद्यद्भवति तद्भवतु परं स्वीकृतव्रतं खल्पमपि कल्पान्ते नातिचरामि सर्वथा-द्रविणप्राणपुत्रादि, सुलभं हि भवे २। स्यादनन्तैरपि भवैजैनधर्मस्तु दुर्लभः ॥१॥ सर्वखप्राणपुत्रादेर्नाशे किमपि तद्भवे । दुःखं भवेष्वनन्तेषु, धर्मध्वंसे तु दुस्सहम् ।।२॥ एवं तात्त्विकसात्त्विकमुकुटायमाने तस्मिन् वद8 माने धर्मेकाग्रतया आकृष्टिविद्ययेवाकृष्टायाः शासनदेव्या वाग् दिव्याऽऽविर्बभूव-भोः कुमार ! सत्त्वैकसार !18 दर्शय सर्वेषां स्वधर्मदायमहिमानं निमानं सिचख वकरामृतरसेनैनं बालं यथाऽसौ प्रोज्जीवति तत्कालं, ततो विस्मयाद्वयभाजने समग्रजने सिक्तोऽसौ कुमारेण खपाणिपावितनीरेण जातश्च तरसा सुधारसाभिषिक्त इव सुव्यक्तचेतनः प्रमुदितश्च प्रोचैः सर्वोऽपि जनः अजायन्त वर्धापनादिमहोत्सवाः प्रावर्त्तन्त सर्वतोऽपि कुमा-1 राद्भुतप्रशंसारवाः-ऐकायमाहात्म्यमहो?, महीयः किञ्चिदद्भुतम् । येनैवं धर्मनिर्वाहः, पुत्रप्रोज्जीवनाद्यपि॥१॥ खल्पमात्रकृतेऽप्येके, त्यजन्ति तृणवतम् । दृढव्रताः केचिदेवं, विकटे सङ्कटेऽप्यहो ॥ २॥ अपरेयुः स्मृतप्राक्| पुत्रादिवृत्तान्ततान्तखान्तकुमुद्रतीकान्तप्रेरितः स खगत्या गतवान् महाविदेहं प्रणतिपूर्व पृष्टवांश्च जिनश्रेष्टं |श्रेष्ठ्यादिप्राग्भवसन्देह, स्वाम्यप्यूचे-धन्यपुरे सुधनो नाम धनी धनश्रीगॅहिनी धनावहश्च तस्य बालवयस्यः, तौ प्रीत्या सहोदराविव सहैव व्यवहरतः सुश्राद्धतया शुद्धव्यवहारतः, अन्तरा २ तु क्रयविक्रयादौ विटभट्ट Jain Education a l For Private Personel Use Only M ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy