________________
श्राद्धप्र
ति० सूत्रम् ॥११२ ॥
योजन्यादिनियतिः ?, क्षितिगतिमेवाश्रित्य हिंसा क्रियते, किञ्च वियति ऋजुतरगति सम्भवेन शतयोजन्य| पीयता न पूर्णा भवित्री, धरित्रीचलने हि मार्गाणां वक्रत्वादिना भूर्भूयस्येवाभिवर्द्धते दृश्यते चैवमेव सर्वत्रा| विप्रतिपत्त्या, ईदृग्वालप्रोज्जीवनं च परमो धर्मः, धर्मकार्ये च तीर्थयात्रादिवत् सहस्रयोजनीगमनेऽपि गृहिणो न कश्चिद्दोषः प्रत्युतागण्यपुण्यपोषः, तद्वत्स ! बालवत्सलतामालम्बख मा विलम्ब स्वल्पमपि तदौषध्यानयनविधौ, विधौतकल्मषा महर्षयोऽपि जीवदयार्थमेव यतन्ते, तदत्र मुधा मौग्ध्यपरामर्शः को नाम विमर्श: ?, | पुत्रेणाप्युक्तं - खाख्यातमदस्तातपादैः केवलं न केवलाऽत्र धर्मधीः किन्त्वतिमात्रखपुत्रमोहधीरेव मुख्यवृत्त्या, | तेनैतत्कृत्ये स्वव्रतक्षितिः कथं न स्यात् ?, नियमश्च यथा गृहीतस्तथैव प्रमाणयितव्यः, तेन यावद्गमनेन भूमौ शतयोजनी स्यात्ततोऽधिकगमने नियमभङ्ग एव, नहि नभोगमनमपेक्ष्य प्राग्मया नियमः स्वीचक्रे, ततः कुपि तेन पित्रोक्तम् - अहो केयमस्थाने सूक्ष्मेक्षिका ?, स्वपुत्रकृते हि जातु कश्चिदतिचारः स्यात्तदा पश्चात्प्राय|श्चित्तेन सोऽपि शोध्यते, नहि सर्वथा निरतीचारता चारित्रिणामपि भवेत्, सर्वत्र हि लाभालाभादि विलोक्यं, | पठन्त्यपि - "एगतेण निसेहो जोगेसु न देसिओ विही वावि । दलिअं पप्प निसेहो हुज्ज विही वा जहा रोगे ॥ १ ॥ " न हि कदाग्रहगुहान्तर्गतं धर्मरहस्यं, अहो कठोरहृदयता अहो बालहत्यायामपि निरपेक्षता अहो ! | लोकापवादेऽप्यभीरुकता अहो निर्दयात्मकता, इत्यादि पित्रादिभिस्तत्स्वरूपमवगत्यागतैर्नृपमन्त्र्यादिद्भिश्च | सर्वशक्त्योक्तोऽपि स यावन्न जहाति निजाग्रहं तावदवादीदुद्यत्क्रोधकरालः क्ष्मापालः - भोः कदाग्रहैकदोष !
Jain Educatiotional
For Private & Personal Use Only
100711
१९ गाथा
यां दिग्विरतो महा
नन्दचरितम्
॥ ११२ ॥
w.jainelibrary.org