SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ न करी रे पत्तं ता किं दोसो वसंतस्स ? ॥ १॥” ततः क्षित्यधिपादिभ्यः प्रसह्य पोषधादिविधापनभीतः स दुर्विनीतस्तत्याज तन्नगरमपि सर्वश्रेयोभिः सह, एवं धर्मशर्मयहिर्मुखः सर्वतोमुखदौर्गत्यमान्द्यपराभवादि.2 महादुःखः स क्रमान्मृतस्तिर्यगनरकादिबहुभवेषु भ्रान्तश्च, अहह दुःसहाकोऽपि धर्मविघ्नकरगिरां निष्फलानामपि विपाकः, अथ देवकुमारनरेन्द्रः सुरेन्द्र इवोया विहितावतारः पर्वण्य,गदिने पर्वघोषणापूर्व सर्वसामन्तामात्यायैः समं पोषधाराधनादिना कृतकातपत्राहितधर्मविस्तारश्चिरं राज्यं चकार, कदाचिदभ्यमित्रीणः स धरित्रीरमणः स्वयम्भूरमण इवोद्वेलं प्राप्तवान् शत्रुदेशसीमानं, ततः शत्रुनृपोऽपि सर्वाभिसारेण निस्ससार सङ्घामार्थ संमुखः, इतश्चागतमष्टमीपर्व तद्दिने च युद्धारम्भं निवार्य मन्त्र्यादिभिभृशं निवार्यमाणोऽपि महीपतिरग्रहीन्महीयः पापौषधं पौषधं, तत्स्वरूपं ज्ञात्वा छलान्वेषिणा द्वेषिणा नदीनेनेव चतुरङ्गबलेन वेलाकूल-18 मिव वेलाजलेन सर्वतः परिवेष्ट्यते स्म तत्सैन्यं, ततः समस्ता अपि विहस्ताशया अनन्यगतिकास्तत्सैनिका% द्रुतमागत्य प्रणत्य च सत्यस्वरूपप्ररूपणपूर्व राज्ञो विज्ञपयामासुः-देव ! युद्धाय संनह्यतां यद्वा तदादेशो दीयतां । आः किमिदमप्रस्तावे पुण्यकृत्याचरणं रणनिवारणं च सर्वेषामपि कदर्थनाकारणं?, नहि कफप्रकोपे शकराऽप्यादरणीया भवति, एवमत्यन्तविषादिभिः सचिवादिभिरपि शुभाशुभोक्तिभिभृशमुक्तोऽप्यसौ नैवेषदपि खपीषधं विराधयामास मनसाऽपि, प्रत्युत दृढतया कथयामास सचिवादीन्-भोभो मुग्धबुद्धयः! को नाम विदग्धः सन् ऐहिकमात्रकृते पारत्रिककुसीदं सीदत्तमं कुर्यात्, मा च मन्निमितं कश्चित्क्लेशलेशमपि स्वीकुयात् खर किमिदमप्रस्तावे पुण्यकृत्या सचिवादिभिरपि शूभाभो भो मुग्धबुद्धयः कति खर-18 Jan Education e n For Private Personal Use Only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy