SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- ति०सूत्रम् ॥१७२॥ क्षार्थ च यथारुचि युष्माभिरिमिलनादावपि न झूणं मनागपि संख्ये, न चास्य छलकृतोऽपि दोदूयाकरणं मन- २९गाथा. साऽप्यनुमंते, सम्प्रति यतिरिवैकोऽहं न कुर्वे खदेहेऽपि मोहं किं पुनः वजने परिजने धने वा ?, यतः- या पोषधे प्राणान्तेऽपि न भतव्यं, गुरुसाक्षिकृतं व्रतम् । व्रतभङ्गोऽतिदुःखाय, प्राणा जन्मनि २॥१॥” एवं राज्ञो| इभ्यद्वयनिस्सङ्गां गिरं श्रुत्वा किंकृत्यजडा यावत्सर्वेऽप्यभूवंस्तावद्वारिपूरवहुर्निवारं वैरिबलं तत्सैन्यान्तः सर्वतोऽपि ज्ञातं प्रविष्टं महाक्रोधाविष्टं, प्रधाश्च झटिति दिशोदिशं निर्मायका इव सञ्जातात्यन्तदैन्याः, राजा तु खजीवितेऽपि निरपेक्षस्तत्त्वानुप्रेक्षालब्धफलस्तथैव दर्भसंस्तारकस्थस्तस्थौ, यावच विद्वेषिनृपस्तङ्कटाच गोष्टश्वा इव धृष्टा धराधिपं विप्रकर्तुमुदायुधा दधाविरे तावत्तद्धर्भमाहात्म्यसन्निहितावहितया शासनदेवतया सर्वाङ्गस्तम्भ स्तम्भ्यन्ते स्म ते तथा यथा सर्वाङ्गव्यथाप्रथाभिर्वज्रघरदृसम्पुटनिपीड्यमानजलमानुषवदत्युच्चकैराचक्रन्दुः-अहो ! अहो! इहापि तात्कालिकः अपुण्यपापविपाकः, तत आः किमिदमाकस्मिकमेतेषां जातमित्युल्लसदसाधारणकरुणरसासरः स नरेश्वरस्तदेवताकृतं संभाव्य तां प्रत्याह-धर्मसान्निध्यार्थमागते हे देवते! मा मन्निमित्तमेतांस्तपखिनः खल्पमपि विव्यथः, मा मामेवं धर्मे सांनिध्यमपि पप्रथ, किं तेन सांनिध्येन येन परः परितप्यतेति, ततः पापभीरुत्वसूक्ष्मेक्षिकाचमत्कृतया देवतया देवकुमारनृदेवस्य यावजीवसेवकताप्रतिपादनपूर्व मुक्तास्ते ॥१७२॥ तस्य वशे बभूवुः, मिलिताश्च तत्कालमेव विस्मितमुदिततराः सर्वे चमूचराः, तादृग्धमैकाम्यतुष्टया तया च प्रादायि तस्मै सर्वव्याधिविषापहारकं सर्वभूतादिदोषनिवारकं शस्त्रबन्धजलाग्निश्वापदादिदुष्टस्तम्भनप्रभृत्य eroesea 209080920 Jain Education anal For Private Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy