________________
च । जं छवियवहारं न कुणइ सा छबिहा जयणा ॥ १२॥ वंदण १ नमसणं वा २दाणा ३ गुपयाण ४ मसि वजेइ । आलावं ५ संलावं ६ पुवमणालत्तगो न करे ॥१३॥ रायाभिओगो अ १ गणाभिओगो २, बलाभि-15
ओगो अ ३ सुराभिओगो ४ कतारवित्ती ५ गुरुनिग्गहो अ६, छ छिडिआओ जिणसासणंमि ॥ १४ ॥ |भाविज मूलभूअं १ दुवारभूअं२ पट्ट निहिभूअं ४ । आहार ५ भायण ६ मिमं संमत्तं चरणधम्मस्स ॥१५॥ अस्थि जिओ १ तह निच्चो २कत्ता ३ भुत्ता य पुन्नपावाणं ४। अस्थि धुवं निवाणं ५ तस्सोवाओ६ अ छहाणा ॥ १६॥” एषां भेदानां व्याख्या दर्शनसप्तत्यादिभ्यो ज्ञेयेति षष्ठगाथार्थः ॥६॥
॥ इति श्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरमरिशिष्यश्रीभुवनसुन्दरमरिविनेयोपाध्यायरत्नशेखरगणिविरचितायामर्थदीपिकानाम्यां श्राद्धप्रतिक्रमणसूत्रवृत्ती
सम्यक्त्वाधिकारः प्रथमः ॥१॥
इदानी चारित्राचारं प्रतिचिक्रामिषुः प्रथमं सामान्येनारम्भनिन्दनायाह छक्कायसमारंभे पयणे अ पयावणे य जे दोसा । अत्तट्टा य परट्टा उभयटा चेव तं निंदे ॥७॥
षटकायानां-भू १ जला २ नल वायु ४ वनस्पति ५ त्रस ६रूपाणां समारम्भे-परितापनादौ, नन्वन्यनागमे-"संरंभसमारंभे आरंभंमि तहेव य । मणं पवत्तमाणं तु निअत्तिज जयं जई ॥१॥” इत्यादिना संरम्भ
Eeeeere
Jain Educat
ww.jainelibrary.org
For Private & Personal Use Only
i onal