________________
यास्तयोर्बभूवुः सप्त परं निर्गुणा गुणा इव ते । खरचरणरेणुकणवद्धनहानिकृतश्च सङ्गकृताम् ॥३॥ यतः"अजारजः खररजस्तथा संमार्जनीरजः। दीपमञ्चकयोश्छाया, लक्ष्मी हन्ति पुराकृताम् ॥४॥” औदरिका रङ्का इव निःशङ्का न्यक्षभक्षणेऽप्यनिशम् । सर्वत्र च निःशूका मूकाश्च सतां गुणग्रहणे ॥५॥ दुःखरदुर्भग-1 दुर्मतिदुर्गतिदुर्दशदुराशयाग्रण्यः । ते सप्त नारका इव मिथोऽनुकलमकलहायिषत ॥६॥ युग्मम् ॥ तैः खेदितस्य तस्यानिष्टतमः श्रेष्ठिनोऽष्टमः शशिवत् । तनुजोऽजनि जनिताकस्मिकप्रकाशो निशीथेऽपि ॥७॥ यावजनकजनन्यादयो विषीदन्ति विस्मयन्ते च । तावदुवाच वचस्वीवोचैरपि जातमात्रोऽसौ ॥८॥ खेदः प्रमदपदे व: कोऽयं ननु तात ! तन्यतामतनुः। मजन्मादिमहः श्राग नहि सुतरत्नानि सुलभानि ॥९॥ श्रुत्वेति पिताऽध्यासीद् भूतः प्रेतोऽथवाऽयमवतीर्णः । ननु सूनुर्येनायं जल्पति जल्पाकवदनल्पम् ॥१०॥ पुत्रत्वेऽप्यस्य | जनुमहोऽस्तु का साम्प्रतं कुतश्च यतः । उद्वेजितोऽस्म्यमित्रैरिव पुत्रैः स्वं च निर्गमितम् ॥११॥ इति तर्कपरं पितरं शिशुरूचे तात ! मा स्म शकिष्टाः । भाग्यैः कैश्चिद् भवतः कुलेऽस्मि कल्पद्रुरवतीर्णः ॥ १२॥ नगराहहिरुद्याने देवकुलद्वारि सत्वरं गत्वा । दशकोटिधननिधानं गृहाण निगृहाण च धनार्त्तिम् ॥ १३ ॥ मजन्ममहादीन्यपि महत्तमान्येव वितनु कृत्यानि । तेन धनेनान्यान्यप्यगण्यपुण्यान्यपि वितन्याः॥१४॥ इति | तद्राितिविस्मितमुदितः श्रेष्ठी तदैव तत्स्थानम् । गत्वाऽखानयदाप्र्यावत्तावन्निधिनिरगात् ॥ १५॥ तं तादृशं तदानीमेव समानीतवांश्च निजसद्म । मूर्त सुकृतमिवासी धनधर्माप्तौ हि कश्चिरयेत् ? ॥१६॥ जन्ममहं सुम-19
Jain Educat
i onal
For Private & Personel Use Only
w.jainelibrary.org