________________
श्राद्धप्र
ति० सूत्रम्
॥१६५॥
Jain Education
रात्रावब्रह्मचारिणैव भाव्यमिति पापोपदेश एव दत्तः स्यात्, रात्रौ ब्रह्मपालने प्रतिमाऽतिचारश्च प्रसज्येत, किं च एतद्वचनबलाद् यदि प्रतिनियतदिवसेष्वेव पौषधः कार्य इति नियमयिष्यते तदाऽतिथिसंविभागेऽपि तथानियमप्रसङ्गः, तुल्ययोगक्षेमत्वात्, तथा च पौषधोपवासपारणं विनाऽतिथिसंविभागोऽपि न कार्य एव अविधिप्रसक्तेः, तस्मात्पवन्यदिनेष्वपि पोषधग्रहणे न कश्चिदविधिः, किन्तु सावयवर्जनादिना विशेषलाभ एवेति प्रतिपत्तव्यम् । एतद्रतफलमेवमुक्तम्- "कंचणमणिसोवाणं थंभसहस्सूसिअं सुवन्नतलं । जो कारिज जिणहरं तओवि तवसंजमो अहिओ ||१||” एकस्मिन् मुहूर्त्तमात्रे " बाणवई कोडीओ” इति गाथया प्रागुक्त सामाथि कला भस्त्रिंशन्मुहूर्त्तमानेऽहोरात्र पौषधे त्रिंशद्गुणो बादरवृत्त्या स्यात् स चायं “ सयहत्तरि सत्तसया ७७७ सतहत्तरसहस ७७ लक्ख ७७ कोडीओ ७७ । सगवीसं कोडीसया २७ नव भागा सत्त ७ पलिअस्स ॥१॥" अङ्कतो यथा - २७७७७७७७७७७ । । एतावत्पल्यायुर्बन्ध एकस्मिन् पोषधे, सूक्ष्मवृत्त्या त्वधिकतरोऽपि प्रमादास्पोषधाग्रहणेऽहोरात्रस्यापि तत्तद्व्यापारैः पापमयत्वसम्भवे नरके एतावत्पत्ल्यायुर्बन्धादिफलं वक्तव्यं, चक्रिवासुदेवादीनां तत्तदेववशीकारायैहिकमपि पोषधफलं प्रतीतमेवेत्ये कोनत्रिंशगाधार्थः ॥ २९ ॥ पोषधाराधनविराधनयोरिभ्यपुत्रद्वयज्ञातं यथा
लक्ष्मीनिवासनगरे नगरेखानुकृतिकृत् कनकदुर्गे । सार्थकनिरर्थकाख्यः क्षितिपतिरपराजितः प्रथितः ॥ १ ॥ मान्यस्तस्य च राज्ञः प्राज्ञः प्रज्ञाकरः पुरः श्रेष्ठी । प्रज्ञावती सतीषु प्रथमा प्रथिता प्रियतमाऽस्य ॥ २ ॥ तन
For Private & Personal Use Only
२९ गाथायां पर्वान्य दिनेष्वपि पोषधः
॥१६५॥
ainelibrary.org