SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ च कामदुहं । नयरंगणं च अमरंगणं व मज्जाइ अमयं व ॥१७॥ सुअनाणविरुद्धंपि हु निद्धम्माणं पमाणणिज्जार ही। अन्नेसि कुच्छणिजं साणाणं भक्खणिज्जं हि ॥ १८॥ अन्नदिणंमि स दुन्नयकारी चोरीइ कत्थवि पविहो। पाविट्ठो लहु गहिओ केणवि कोलु वाहेण ॥ १९॥ बंधिअ नीओ नरवइ पुरओ सो जाणिओ अ सिढिसुओ। तो रन्ना हकारिअ धणओ सिट्ठी इमं सिहो ॥ २०॥ वज्झोवि तुज्झ पुत्तोत्ति अजाणजो इमो मए मु-18 को । नेव पुणो मुंचिस्सं जमिक्कसिं चेव दक्खिन्नं ॥ २१ ॥ यतः-"स्थानं सर्वस्य दातव्यमेकवारापराधिनः । द्वि-18 तीयपतने दन्ता, वक्रेणापि विवर्जिताः २२॥” ववहारिओवि साहइ महापसाओ इमो नवरि एसो । बहुसिक्खिओवि न मुअइ अणयं टारब टारत्तं ॥ २३ ॥ ता एस न मे पुत्तो अहंपि न पिऊ इमस्स अजदिणा। दूरीकओह कूडक्खरोब एसो अकजकरो ॥ २४॥ यतः-"दुष्टः सुतोऽपि निर्वास्यः, स्वामिना न्यायगामिना । ग्रहपञ्ग्रहाधीशः, शनिमन्ते न्यवीविशत् ॥ २५॥” रन्नावि साह साहुत्ति वन्निओ मनिओ अ बहुसिट्टी। किंवन कजविऊणं संपज्जइ उचिअकजाओ ॥ २६ ॥ यतः-"आदेयत्वमसंस्तुतेऽपि हि जने विस्तारयत्यञ्जसा, दुर्वृत्तानपि सान्त्वयत्यवनिभृत्प्रायानपायोधतान् । तं संवर्गयति त्रिवर्गमिह वाऽमुत्रापि यस्माच्छुभं, किंवा तन्न तनोति यत्सुकृतिनामौचित्यचिन्तामणिः॥२७॥" अह धणयसुओ तइआ रन्ना मुक्कोवि चिंतिउं दुको। अह जइ रन्नो हत्थे चडिओ ता मारिओ चेव ॥२८॥ न य आजम्मविणिम्मिअअछम्मपि|म्माइ चोरिआइ विणा । सक्को इकंपि दिणं ठाउं पाणप्पिआइन्च ॥ २९ ॥ वल्लीओ लाए फलंति सयलाओ For Private Personal Use Only Jain Edu ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy