SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ हर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूर्वकमेव पुनस्तां लभन्ते इत्युक्तं कर्मप्रकृतिवृत्ती, सैद्धान्तिकमते हिर विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ट पृथ्वीं यावत्कोऽप्युत्पद्यते, कार्मग्रन्धिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते तेन गृहीतेनेत्युक्तं प्रवचनसारोद्धारवृत्ती, अवाप्तसम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीबध्नाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एष न स्यात् । तच्च सम्यक्त्वमौपशमिक १क्षायिक २क्षायोपशमिक ३ वेदक ४ सास्वादन ५ भेदैः पञ्चधा, तत्रौपशमिकं मिथ्या| स्वरूपदर्शनमोहनीयोपशमनस्वरूपं ग्रन्धिभेदक रुपशमश्रेणिप्रारम्भकस्य वा स्यात् १ क्षायिकं सम्यक्त्वमिश्र-16 | मिथ्यात्वपुञ्जरूपत्रिविधदर्शनमोहनीयनिःशेषक्षयलक्षणं क्षपकश्रेणिप्रतिपत्तुः२क्षायोपशमिकमुदीर्णस्य मिथ्या-16 | त्वमोहनीयस्य विपाकोदयेन वेदितत्वात्क्षयेऽनुदीर्णस्य चोपशमे सति क्षयोपशमरूपम् , अस्मिंश्च शुद्धमिथ्या-18 त्वपुञ्जपुद्गला विपाकोदयेन प्रदेशोदयेन त्वशुद्धमिथ्यात्वपुञ्जपुद्गला अपि वेद्यन्ते, औपशमिके तु सर्वथा न कि-12 मपि वेद्यते इत्यनयोर्भेदः ३, वेदकं क्षपक श्रेणिं प्रपन्नस्य चतुर्वनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपितेषु २ सत्सु क्षिप्यमाणे सम्यक्त्वपुत्रे तत्सत्कचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं४ सास्वादनं पूर्वोक्तौपश|मिकसम्यक्त्व वमनसमये तदाखादखरूपं ५। पञ्चानामप्येषां स्थितिकालमानादि चैवमाहु:-"अंतमुहुत्तुवसम-15 ओ १ छावलि सासाण २ वेअगो समओ ३ । साहिअ तित्तीसायर खइओ ४ दुगुणो खओवसमे ५॥१॥"S |उकोसं सासायणउवसमिआ हंति पंचवाराओ । वेअगखइगा इक्कसि असंखवारा खओवसमो ॥२॥ तिण्हं N For Private 8 Personal Use Only w Jain Educa .jainelibrary.org t ional
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy