SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ २६ ॥ Jain Education सहसपुहत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ हुंति नायवा ॥ ३ ॥ ' 'तिन्ह'न्ति श्रुतस| म्यक्त्वदेशविरतीनाम् 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यत| स्त्वेक एव, "तिन्हं सहसमसंखा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइआ हुंति नाय वा ॥ १॥" "बीअगुणे सासाणो तुरिआइसु अट्ठि १ गार २ च ३ चउसु ४ । उवसमग १ खड्ग २ वेअग ३ खाओवसमा ४ कमा हुंति ॥ १ ॥" अस्या व्याख्या - द्वितीयगुणस्थाने साखादनं चतुर्थादिष्वष्टसु गुणस्थानेष्वपश| मिकं चतुर्थादिष्वेकादशसु क्षायिकं चतुर्थादिषु चतुर्षु वेदकं क्षायोपशमिकं चेत्यर्थः, "सम्मत्तंमि अ लद्धे पलि अपुहुत्तेण सावओ हुज्जा १ चरणोश्वसम ३स्वयाणं ४ सागर संखंतरा हुंति ६ ॥ १ ॥ अप्परिवडिए सम्मे सुरमणुए इगभवे य सव्वाणि । इगसेदिवज्जिआई सिवं च सत्तट्टभवमज्झे ७ ॥ २ ॥ क्षायिक सम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति, उक्तञ्च पञ्चसङ्ग्रहादौ - "तइअचउत्थे तम्मि व भवंमि सिज्झति दंसणे | खीणे । जं देवनिरयऽसंखाउचरमदेहेस ते हुंति ॥ १॥" व्याख्या - बद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा | याति (तदा) तद्भवान्तरितस्तृतीयभवे सिद्ध्यति, अथ तिर्यक्षु नृषु वोत्पद्यते सोऽवश्यमसङ्ख्यवर्षायुष्केष्वेव न तु सङ्ख्येय वर्षायुष्केषु तद्भवादनन्तरं च देवभवे ततो नृभवे सिद्ध्यतीति चतुर्थभवे मोक्षः, अवद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणि सम्पूर्णीकृत्य सिद्ध्यतीत्यर्थः, एकजीवं नानाजीवान् वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्त मेव, क्षयोपशमरूपा तल्लब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहूर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि, तत For Private & Personal Use Only ६ गाथायां सम्यक्तवस्वरूपं ॥ २६ ॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy