________________
ऊर्द्ध सम्यक्त्वाप्रच्युतः सिद्ध्यत्येव, नानाजीवानां तु सर्वकालः, यतः-"दो वारे विजयाइसु गयस्स तिन्निचुए अहव ताई। अइरेगं नरभविअंनाणाजीवाण सव्वद्धा ॥१॥" सम्यक्त्वस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, कस्यचित्सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तर्मुहूर्त्तमात्रेणैव तत्प्रतिपत्तेः, उत्कृष्टतस्त्वाशातनाप्रचुर-18 स्यापार्द्धपुद्गलपरावतः, उक्तश्च-"तित्थयरपवयणसुअं आयरिअं गणहरं महड्डीअं। आसायंतो बहुसो अणं-18 तसंसारिओ होइ॥१॥" नानाजीवानपेक्ष्य चान्तराभाव इत्याद्युक्तमावश्यकवृत्ती, किं सम्यक्त्वं किं गतौ ताद्भविकं पारभविकं चेत्यादि विचारो ग्रन्थान्तरादवधार्यः, अथवा सम्यक्त्वं त्रेधा कारकीरोचकरदीपकभे-18 दात्, तत्र सम्यगनुष्ठानप्रवृत्तिं कारयतीति कारकं विशुद्धचारित्रिणामेव १, रोचयति सम्यगनुष्ठानप्रवृत्तिं न तु कारयतीति रोचकमविरतसम्यग्दृशां कृष्णश्रेणिकादीनां २, व्याकं दीपकमित्येक एवार्थः, एतत्तु यः स्वयं | मिथ्यादृष्टिरपि परेभ्यो जीवाजीवादिपदार्थान् यथाऽवस्थितान् व्यनक्ति तस्यागारमईकादेद्वेष्टव्यं, यद्वा सम्यक्वमनेकविधं, यदाहु:-"एगविह १ दुविह २ तिविहं ३ चउहा ४ पंचविह ५दसविहं ६ सम्मं । दवाइकारयाई | उवसमभेएहि वा सम्मं ॥१॥ एगविहं सम्म (तत्त) रुई निसग्गहिगमेहि तं भवे दुविहं । तिविहं तं खइआई। अहवावि हु कारगाईअं॥२॥” 'दवाइ'त्ति शुद्धपुद्गलवेदनतत्त्वरुचिरूपाभ्यां द्रव्यभावाभ्यां निसर्गाधिगमाभ्यां वा निश्चयव्यवहाराभ्यां पौगालिकापौद्गलिकभेदाभ्यां वा सम्यक्त्वं द्विधा-"खइआइसासणजुअं चउहा वेअग| जुअंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एवं ॥३॥ निस्सग्गु १ वएसई २ आणरुई ३ सुत्त
Jain Educa
t ional
For Private & Personel Use Only
dow.jainelibrary.org