SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-1 कोइ पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लहेइ'त्ति, पुञ्जत्रयसङ्कमच कल्पभाष्ये एवमुक्तः- गाथायां ति०सूत्रम् मिथ्यात्वदलिकात्पुद्गलानाकृष्य सम्यग्दृष्टिः प्रवर्द्धमानपरिणामः सम्यक्त्वे मिश्रे च सङ्कमयति, मिश्रपुद्गलांश्च सम्यक्त्व सम्यग्दृष्टिः सम्यक्त्वे मिथ्यादृष्टिश्च मिथ्यात्वे, सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे सङ्कमयति न तु मिश्रे, “मि-स्वरूप ॥२५॥ च्छत्तंमि अखीणे तियपुंजा सम्मादिविणो नियमा। खीणमि उ मिच्छत्ते दुएगपुंजी व खवगो वा ॥१॥" | मिथ्यात्वे अक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुन्निनः, मिश्रे क्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः, सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्ग-15 कुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः, यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्य18 क्त्वं लभते तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वाऽनिवृत्तिकरणेन सम्यक्त्वपुञ्ज एवं गमनाइष्टव्यं, ननु तदाऽपूर्व करणस्य पूर्वलब्धस्यैव लाभात्कथमपूर्वता? इतिचेदुच्यते-अपूर्वमिवापूर्व स्तोकवारमेव लाभादिति वृद्धाः, सैद्धा-10 न्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्तापूर्वकरणे [न] भवतो नवनिवृत्तिकरणम् , अपूर्वकरणाद्धासमाप्तावनन्तरसमये एव तयोर्भावात् , देशसर्वविरत्योः प्रतिपत्तेरनन्तरमन्तर्मुहतं यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः, कोऽपि प्रवर्द्धमानपरिणाम एव कोऽपि खभावस्थः कोऽपि हीनपरिणामः, ये चाभोगं विनैव कथञ्चित्परिणामहासाद्देशविरतेः सर्वविरता प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते, ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मु Jain Educatio n al For Private & Personal Use Only Odjainelibrary.org 130
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy