SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-18 पापं निःशेषमन्यतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥२॥” इति द्वादशगाथ ।१२॥ अस्मिंश्च व्रते १२गाथाति-सूत्रम् कमलश्रेष्ठिकथा, तथाहि-- यां मृषाविजयंमि पुरे पत्तविजयंमि जयंतरे। अत्थि दुत्थजणाधारो, नयसारो नरेसरो॥१॥अमाई सच्चवाई अ, विक्खाओावादे कम॥ ६२॥ सावओ तर्हि। सिट्ठी नामेण कमलो, कमलो व सुकोमलो॥२॥ अप्पलोहो अप्पमोहो, परदोहपरम्मुहो। उचिअन्न लश्रेष्ठिक|कयन्नू अ, सच्चसंधो सधम्मिओ ॥३॥ वल्लहा तस्स सीलेण, विमला कमलासिरी । तप्पुत्तो विमलो नाम, समलो था१-१३ |पुण कम्मुणा॥४॥ पुत्तो हि पिउणोतुल्लो, एअंलोअप्परूविविवरीअंअकासी सो,सणीव रविनंदणो॥५॥ उक्तञ्च केनचित्-"न म्लापितान्यखिलधामवतां मुखानि, नास्तं तमो न च कृता भुवनोपकाराः।सूर्यात्मजोऽहमिति केन गुणेन लोकान् , प्रत्याययिष्यसि शने! शपथैर्विना त्वम् ? ॥६॥"नासई धम्मनामेण, धणनामेण धावई । मन्नई पंडिअं अप्पं, वन्नई चरिअंनिअं॥७॥ पिच्छिउं तं तहारूवं, अन्नया जंपए पिआ। धणजणेण किं वच्छ !, कुण जत्तं गुणज्जणे ॥८॥ यतः-"आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता।दैवायत्तेपुनर्वित्ते, पुंसः का नाम वाच्यता ॥९॥" गुणाणं अजणे चेव, सम्मं होइ धणजणं । अन्नहा गिहि उज्जोउ, एसो खलु पलीवणा ॥१०॥ तदुक्तम्| "गुणेष्वेवादरः कार्यः, किमाटोपैः प्रयोजनम् । विक्रियन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥११॥” एवं विवि-IIman हजुत्तीहिं, पिउणा सो पबोहिओ। लज्जाए पडिवजेइ, वयसा मणसा उ न॥१२॥ तत्तोधूत्तोब तप्पुत्तो, धुत्तत्तण धणं घणं । अजिउं अजिउं तस्स, दंसए भासए तहा ॥१३॥ ताय! अजिज्जए एवं, धुत्तत्तेणुजमेण य । सुबहुंपि! EU For Private Personel Use Only W ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy