SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ धणं तम्हा, गुणधम्मजणेण किं॥१४॥ यतः-"जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छता, शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, येनकेन विना गुणास्तृणलवप्रायाः समस्ता इमे॥१५॥” एवं किमवि तं वित्तविढत्तीइ सुगविरं। जंपेह जणओ जाय!, सचं एवं भवे धणं ॥ १६॥ किंतु अन्नायकारीणं, परिणामोऽतिदारुणो। इहेव संभवे इत्थ, सुण एगं कहाणगं ॥१७॥ तथाहिआजम्म धुत्तिमासत्तो, धुत्तो कोवि महामई । भमंतो इभवेसेणं, संपत्तो सोरिअं पुरं ॥१८॥ इक्कस्स वणिणो हद्दे, सालिदालिघयाइणा । उप्पाडिऊण दो टंके, धुत्तो भणइ वाणिअं॥१९॥ पुत्तं पेसेसु भो जेण, झत्ति दावेमि 8 लन्भयं । पासहिअं नि पुत्तं, लहुअं सोवि पेसई ॥ २०॥ तो तं गिण्हित्तु सो धुत्तो, गंतुं दोसिअअहए। सुप्पसत्थाणि वत्थाणि, गिण्हई तं च साहई ॥२१॥ मह पुत्तो इमो तुम्हं, पासे चिट्ठइ जावऽहं । मुलं आणित्तु अप्पेमि, सुडं अम्ह वणिजयं ॥२२॥ तो सो नाविअसालाए, नहच्छेआइ कारि। दवप्पणाय तन्मजं, गिहिर निग्गओ तओ॥२३॥ गओ तंबोलिअस्सहे, मुत्तुं बाहिं तमित्थितंबोलप्पमुहं चित्तुं, बहुं तप्पड़ जंपइ ॥२४॥ दवप्पणावहि इमा, इत्थ चिट्ठउ मे पिया। इत्थि तु जंपए एस, अप्पिही तुज्झ लग्भयं ॥२६॥ तत्तो गिणिहत्तु सो सवं, थेरीए गिहमागओ । जंपेइ तुज्झ पुत्तोऽहं, अंब ! गिण्ह इमं समं ॥ २६॥ तदप्पणेण सा तुट्ठा, तं पुत्तमिव 19 मन्नए। दवप्पणेण को नाम, संबंधो नेव सिज्झई ?॥२७॥ निचं निचिंतचित्तो तो, चिट्ठई सो सुही तहिं । इत्तो सो हावणिओ पुत्तं, अलहंतो गवेसए ॥२८॥ दहूं दोसिअहे तं, दोसियं सो पयंपए। किंमज्झ पुत्तं रक्वेसि?, सोवि Jain Education a l For Private Personal use only D ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy