SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ॥ आयान्तावाया मुहुमुहुः RAM च शिवायाः हिअओ साहइ हुं साहु साहु कयं ॥ ३४॥ बहुमानेनाहूतः पूतमनाः श्रेष्ठिनाऽथ निजजामिम् । देइ जिणदत्तत-19 णओ सगउरवं सिट्टितणयस्स ॥ ३५॥ अजितोऽप्य मुनव समं तां नगरी गुरुभिरुत्सवैर्गत्वा । सीलवई परिणे गिह समेओ महिड्डीए ॥ ३६ ॥ सा च वधू वधूर्वहगुणा गृहप्राज्यभारनिर्वहणे । तीए सोहइ अहिर ससिव सो पवजुण्हाए ॥ ३७॥ सा सुखसुप्ताऽश्रौषीत्क्षणदायामन्यदा शिवाशब्दम् । तं सोऊण वियाणइ नूणं एसा भणइ एवं ॥३८॥ आयान्तीःप्रवहन्तीधनकोटीः पञ्च सुनिकटतटिन्याम् । जो अत्थी सो गिण्हउ छुहिआए देउ मह भक्खं ॥३९॥ तादृशमसौ शिवाया मुहर्मुहः क्रन्दनं मनसिकृत्य । चिंतइ इइ कहइत्ति अमित्तदवं च कह भक्खं ?॥४०॥ न च शकुनानां वचनं कचिन्मृषा स्याद्विशिष्य च शिवाया। अन्नं च अह्मा गेहे न तहा दवं इमं च बहुं ।। ४१॥ तद्यामि तद्रहीतुं प्रत्येमि प्रत्ययेऽपि सत्यत्वम् । संपइ कहिअंपि इमं मनिस्सइ कोवि नहु | अन्नो॥४२॥ ध्यात्वेत्युत्थाय शनैरादाय घटं जलानयनदम्भात् । पत्ता नईइ पिच्छइ आगच्छंतं मडयमेगं ॥४३ ।। नद्यां प्रविश्य सद्यः सा प्रेक्ष्य च मृतककटितटनिबद्धम् । तो कोडिमुल्लपणरयणगंठिमुकंठिआ गहए ॥४४॥ तन्मृतकं च शिवाय दत्त्वा सत्त्वाधिकाऽऽप्ततत्त्वार्था । आगम्म गिहे गूढं तं गठिं ठवइ सिज्जुवरि ॥४५॥ प्रातः पत्युर्वितरिष्यामि वक्ष्यामिहर्षहेतुमदः। इअचिंतिअसा सुत्ता सुहेण निचिंतहिअयव॥४६॥ तस्या गमनागमने निरूप्य तत्पतिरचिन्तयच्चैवम् । एसाऽवि धुवं सच्छंदचारिणी अहह असइन्च ॥४७॥ अस्मत्कुलं कलङ्कितमनयादनया विधास्यते नियतम् । इत्थीणऽणत्यभरिअंदुच्चरिअं किमवि अच्छरिअं॥४८॥धिक स्नेहलेऽपि Join Education a l For Private & Personal Use Only lainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy