________________
श्राद्धप्रति०सूत्रम्
ब्रह्मचर्ये शीलवती कथा ३४-६१
भर्तरि मय्येतत्कल्पितार्थकल्पतरौ । अन्नंमि इमा रत्ता अहो अगिज्झं महिलहिअयं ॥४९॥ उक्तश्च-"न लेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेाचाटुभयार्थदानविनयक्रोधक्षमामार्दवैः । लज्जायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैगृह्यन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः॥५०॥” इति तत्पतिर्विरक्तः प्रातः खपितुर्निवेद्य तवृत्तम् । मइमं मंतेइ इमं समं स पिउणा समदुहेणं ॥५१॥ यावदुर्गन्ध इव प्रसरति न जने प्रवादपङ्कोऽस्याः। संपेसिजइ लहु पिउगिहे इमा ताव किंचिमिसा ॥ १२॥ आकारणार्थकृत्रिमपितृलेखप्रकटनप्रयोगेण । संपेसि पिउगिहं वहंतओ ससुरओ चलिओ॥५३॥ सा विज्ञाविज्ञातखपतिश्वशुराशया तदाऽध्यासीत् । जं साहि न पइणो तया हहा तेणिमं जायं ॥ ५४॥ प्रत्ययमृतेऽपि पत्युः सत्यं तत्प्रथममकथयिष्यं चेत् । विणसिज मज्झ ता किं किं वा पच्छा सुबुद्धीए? ॥५५॥ यत:-"या मतिर्जायते पश्चात्सा यदि प्रथम भवेत्। न विनश्येत्तदा कार्य, न हसेत कोऽपि दुर्जनः॥५६॥" किं वाऽनल्पविकल्पैः कुमित्रजल्पैरिवाफलैरेभिः जइऽहं निम्मलसीला हीला मह तो कहं होही? ॥ ५७॥ जातिकशकुनैरधुना धुनामि मनसश्च संशयं तरसा । | आवइपडिआण जओ सउणा सुअणाव अवलंबो ॥ ५८॥ इति सा शकुनैकमना मनाग्विषण्णा रथोपरि निष|पणा । नीआ नयराउ बहिं सारहिहएण ससुरेणं ॥ ५९॥ स्वपदादुडीय गता कियति प्रत्यागता च भक्ष्यमुखी । इत्थंतरे अ दुग्गा करेइ ससरे पमाणदिसिं॥६०॥ प्रियबहमतां पुनस्तां निरीक्ष्य दक्षा समीक्ष्य निरणेषीत् ।। बहुलाहो अद्धपहा वलणं माणं च मह होही ॥६१॥ यदुक्तं दुर्गाशकुने-"दर्शनचेष्टास्वरगतिभक्ष्यग्रहणेषु
॥८७॥
Jain Education
alinelibrary.org
a
For Private Personal Use Only
l