SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अधिकमधिकं स्यात् । क्रमशो बलमेतेषां समुदायः सकलफलहेतुः॥१२॥ न प्रारब्धं सिद्ध्यति न प्रस्थान प्रमाणमायाति । शकुने प्रमाणजाते विघटेत समागतः सन्धिः॥६३॥ विघटितमर्थ घटयति संशयितं वस्तु साधयत्यचिरात् । प्रत्यानयति च नीतं प्रमाणकोणोदयः शकुनम् ॥ ६४॥ प्रत्यूहोपहतानां दिग्मूढानां मतिभ्र-19 मात्तानाम् । प्रायः प्रमाणशकुन: साधीयान् कान्दिशीकानाम् ॥६५॥” अन्यान्यप्याज्ञासीत्सा शुभशकुनानि | तदनुयायीनि । तहवि वहद हिअयदुहं कलङ्कसंकावि हा दुसहा ॥६६॥ रथमथ सारथिरुच्चैरवीवहछहनवाह | इव वहनम् । मग्गंमि मुग्गखित्तं अइफलिअंपिच्छिउं भणई ॥ ६७॥ एतत्क्षेत्राधिपतेरतिबहु धान्यं भविष्यती-10 | त्यथ सा । जंपइ सच्चं जइ पुण न भक्खिअं होइ इअ सोउं ॥ ६८॥ सोऽध्यासीत्क्षेत्रमिदं न भक्षितं काप्यवेक्ष्यतेऽप्यल्पम् । तो अविणीआ विवरीअवाइणी इहवि धुवमेसा ॥ ६९॥ युग्मम् ।। पुरतः पङ्किलबहुजलनद्यां|* सद्यः सुदुर्गमाद्रथतः । उत्तरिअ नहुतारिअ उवाणहे स नइमुत्तिन्नो ॥७॥ क्लिन्ने विनङ्ख्यत इमे इति तेन बहूदिताऽपि सा तु वधूः। सारेवि न उत्तारइ उवाणहे सरिअउत्तारे॥७१ ॥ धिगियं वारितवामा वामाक्षीत्यथ विषण्णवानेषः । पुरओ पिच्छइ सुहडं परूढपोढप्पहारभरं ॥७२॥ प्रशशंस च कंसरिपोरिवास्य शौण्डीयमद्भुतं | किञ्चित् । सा साहइ सुणहो इव साहु इमो कुटिओत्थि दढं ॥ ७३ ॥ घातानुत्पातानिव योऽसुसहान् सासहिः, स हि कथं न । सुहडोत्ति? अहो दुट्टा पडिकूलं चेव पलवेइ॥७४॥ श्रेष्ठीति खिद्यमानः स्वमानसेऽत्यन्तमग्रतश्चैकम् । देउलमउलं सग्गा इवागयं पिच्छिउं भणई ॥७२॥ आयतनं भव्यमिदं साऽप्यवदन्न यदि पुनरनायतनम् । Jain Educat For Private i onal Ree Personal Use Only w .jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy