SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- ति०सूत्रम् तासो चिंतह उम्मत्तुब इमा लबइ सवत्थ ॥ ७६ ॥ पुरतः पुरस्य दुःसंचरस्य कस्याप्यनल्पपौरजनैः। मझमझेण ब्रह्मचर्ये इमो निग्गच्छंतो भणइ एवं ॥ ७७॥ अतिशयवासं निवसति पुरमतत्कीदृशं दृशोः सुखकृत ? । ता सा साहा शीलवती एवं सुन्नं रन्नं व पडिहाई ॥ ७८॥ अग्रे च ग्रामटिकां मध्यं मध्यंदिनेऽविशत्सोऽवक् । सुन्नं च इमं गामं साज-19 कथा पइ पवरवासमिमं ॥७९॥ दध्यौ च खेदभेदुरहृदयोऽयं हन्त दुर्विनीतेयम् । विवरीअसिक्खिआ इव तरगीर ६२-९० उरगीव दुट्टहिआ॥ ८०॥ पुत्रोदितं तदस्या दुर्ललितं सत्यमेव किल सकलम् । किं वा किच्चमकिचं पचक्खमस-1 चवाईणं ॥ ८॥ तावत्तत्रैव वसन्नवगत्याऽऽगत्य मातुलस्तस्याः। परमायरेण सिहि स वहुं सगिहे निमंतेइ ॥८॥ सद्युक्तिसूक्तिबहुभक्तिभोजितो सत्कृतौ च तो तेन । समए मिलिओऽनोवि हु माणरिहो किं पुणो सयणो?181 ॥८३॥ श्रेष्ठी तदैव तीव्रातपेऽपि सरथः पुरः प्रतस्थेऽथ । अणवहिअचित्ताणं कह सुट्ठाणेवि बहुअठिई? ॥८॥ यामाहहिः कियत्यपि गतश्च तीव्रातपाद्विलम्बचिकीः। निअडवडच्छायाए स निसन्नो संदणुत्तिन्नो ॥ ८५॥ सा च स्नुषा निषण्णा छायायां स्यन्दनाद्धस्त्यायाम् । रुदेव वडच्छायं परिहरि सिट्टिकहणेवि ॥८६॥ सा योगिनीव यावद्भवनिर्वेदं हृदन्तरथ ध्यौ । ता आसन्नकरीरे काओ नाणिव उल्लवई ॥८७॥ शब्दायमानमुच्चैर्मुहमहुस्तं निशम्य सा सम्यम् । अत्थं विणिच्छयन्ती दुविहंपि जहट्ठिअं सवं ॥ ८८ ॥ निर्ग्रन्थवत्तदार्थ ह्यनर्थभूतं विभावयन्तीव । निवेअखेअनडिआ इअ पडिजंपेइ पइकायं ॥८९॥ युग्मम् ॥ इक्के दुन्नय जे कया तिहि नीहरि-18 अ घरस्स । बिज्जा दुन्नय जइ करउं तओ न मिलउ पिअरस्स ॥९०॥ इत्युच्चैस्तद्भणिति श्रुत्वा श्रेष्ठी बभाण निपु JainEducati Hainelibrary.org o For Private Personal Use Only nal
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy