SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मणात्मा । वह ! साहिअंकिमेअंसा साहइ? ताय ! नहु किंपि॥९१॥ निबन्धेन प्रश्ने निःश्वस्य प्राह मन्दभाग्याऽहम् । नणु किं भणामि जीसे गुणोवि दोसाय कम्मवसा ॥९२ ॥ मञ्जिष्ठासुघद्रुमोपलखनीकर्पासवंशेक्षमृन्मुक्ताविद्रुमचन्दनादिकषणस्वर्णादिपाथःकणाः। शङ्खाद्याःसरघाः शुकादि कियदाख्यातु स्फटाभृन्मृगा, उष्ट्राश्वेभगवादयः खकगुणैः क्लेशास्पदं स्युर्न के ? ॥९३॥ युष्मदृहनिर्देशात्तदपि प्रवदामि किमपि निरवद्यम् । रयणीइ सउणओ मणिपणगं नाउंमए गहिअं॥९४॥ मुक्तं च तत्वशय्यास्थानोपरि तात ! गुप्तमित्यादि ।सर्व साहिअ साहइ गिहाउ निक्कासिअम्हि तओ ॥९५ ॥ सम्प्रति पुनरप्रतिमध्वनिना ध्वाकोऽप्यभीक्षणमाख्याति । जं कइररुक्खहिहा इह दसकोडी दविणमत्थि ॥१६॥ यस्य जिघृक्षा साक्षागृहात्वहाय निधिममुंस महान् । बहुभुक्खिअस्स मह पुण दिजउ भक्खं न परमीहे ॥ ९७ ॥ तत्खिन्नया मया खलु हृदुःखमयं स्वयं गदितमेतत् । तं सोउं सो सिट्ठी हिट्टो इव चिंतए हिअए ॥ ९८॥ एषा विशेषविज्ञा न च विज्ञानस्य संभवत्यवधिः। तो घडइ | सच्चमेअं इहेव अहवा परिक्खिस्सं ॥ ९९ ॥ ध्यायन्निति तद्वामात्खनित्रमानीय तत्क्षणादखनीत् । जा मुत्तं पुन्नंपिव पयडीहओ निही तत्थ ॥ १०॥ तद्दशकोटीमानं प्राप्य निधानं सुवर्णमणिपूर्णम् । हरिसुल्लसिरो सरहे ठवेई सो झत्ति अइगुत्तं ॥१॥ दत्त्वा च ससंरम्भं तस्मै काकाय शम्बलकरम्बम् । चिंतेइ अहो एसा गिहका-18 मदुहा हि पञ्चक्खा ॥२॥ हा धिर मूढात्मतया तनयेन मया च दुर्धिया खगृहात् । इयमवि निक्कासिज्जइ अजवि | सीवा जुज्जए उचिअं॥३॥ इति चिन्तयंस्ततोऽयं सद्यः स्यन्दनमवालयत्पश्चात् । अपरिच्छिअकजस्स उ पडिकज | all Jain Education in IN For Private & Personel Use Only C hinelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy