SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र चेव पडिआरो॥४॥ साऽपि वधूरबध्यान्तरखेदभरं परं प्रमदमाता । सउणाणं परिभावइ अविसंवायं फुडं|3| ब्रह्मचर्ये ति०सूत्रम् जायं ॥५॥ सोऽथ रथस्थः पश्चात्पथि गच्छन् स्वच्छधियमपृच्छत्ताम् । एरिसनिउणाइ तए किमसंबद्धं तया| शीलवती भणियं ॥ ६॥ सा प्रत्युवाच पितर्वचः समीचीनमेव तदवोचम् । सचंपि जुत्तिपुवं अवधारह जह कहेमि इमं | कथा ॥८९ ॥ ॥ ७॥ सा द्विगुणप्रत्यपेणं प्रतिश्रुत्य भाविनिजधान्ये । पायं परस्स धन्नं भक्खंति किसिबला पुचि ॥ ८॥ तनिष्पन्नं धान्यं बह्वपि तेषां गृहेऽल्पमेवैति । इय ताय! तया भणिअंजइ होइन भक्खिअंति मए॥९॥ निजपादरक्षणकृते धायत पादरक्षणे पयाम् । पायाण रक्खणं पुण जजह विसमंमि सविसेसं ॥१०॥ नद्यामदृष्टपद्यागमने स्यात्कण्टकावनोंऽपि । ते उल्ले पुण सुके हज्ज विणदेवि अहवनवे॥१२॥ यत्नोपाये सत्यपि कं हेतु सात वपुःपीडा । किविणेणव निउणेहिं तो ते उत्तारिए न तया ॥१२॥ तस्य च भटस्य पृष्ठेऽभवन् प्रहारा न सम्मुखाः केचित् । तो नस्संतो नूणं स कुहिओ तो तहा भणिओ॥१३॥ अप्यायतनं भव्यं तदैव यदि हन्त चौरजारायः। नाहिट्टि अंमए तो भणिअंनउ जह अणाययणं ॥ १४॥ परतश्च परे तस्मिन्न खजनः कोऽपि नैव सुहृदादिः। |नय आलवेह कोवि हु तो तंभणिअंमए सुन्नं ॥१५॥ यतः-"इशेण विणा पिअमाणुसेण सम्भावनेहभरिएणं । जणसंकुलावि पुहवी अन्चो सुन्ध पडिहाइ ॥१०॥” अदनाद्यादरकर्ता श्रमहत्ता मातुलः किल ममासीत् | ॥८९॥ गामंमि तंमि तम्हा भणिओ सो पवरवासोत्ति ॥ १७॥ जत्थ गएहि लहिजइ बहुमाणं गामडाप त नयर । KI नयरंपि गामडं तं जत्थालवणेऽवि सन्देहो ॥१८॥ न्यग्रोधतस्त्वधस्ताद्विकविशाखाप्रपातशङ्कादि । तम्हा नि| ( Join Education Mainelibrary.org For Private 8 Personal Use Only a l
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy