________________
रवायाए रहछायाए निविट्ठम्हि ॥१९॥ इति युक्तियुक्तमुक्तं श्रुत्वा तत्त्वार्थवद्वचो वध्वाः। विम्हयह सिरो ॥ हरिमुल्लसिरो ससुरो विचिंतेइ ॥२०॥ अस्याः प्रतिभा प्रतिभावतोऽपि कस्यास्तु परिमितेविषयः? । अहवा||
अवहिविमुक्का संतमई जोगिनाणं व ॥ २१॥ यतः-"मिता भूः पत्याऽपां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयम-1 सीमो विजयते॥२२॥” श्रेष्ठीति मुदित उपपुरमुच्चोचपदेषु तित्तिरिखरतः। निच्छिअभविस्सअहिआहिअनिअमहिमाइ तीइ जुओ ॥२३॥ सम्पत्त्येव विवेकः सुसङ्गतः खगृहमागतः क्रमतः। दटुं सिद्धिं सवहुं सुबहुं रुट्ठो भणइ तणओ॥ २४ ॥ युग्मम् ॥ धिक तात ! पातकपदं दुर्वृत्तेयं किमर्थमानिन्ये । पञ्चखेव अलच्छी अपिच्छणिज्जा गिहे पच्छा ? ॥ २५॥ त्वं विप्रतार्यसे स्म ध्रुवमनया मुग्धवद्विदग्धोऽपि। इअ बहु भणिरं तणयं जणओ हं हंति वारेइ ॥ २६॥ मा वादीर्मा वादीः साक्षादेषा सरखती लक्ष्मीः। सिजुवरि रयणपणगं पिच्छसु रहठाविअंच निहिं ॥ २७ ॥ पञ्चदशकोटिसवयं द्रव्यमिदं विज्ञयाऽनयाऽऽनीतम् । कुलदेवयव तम्हा वहुआ लहुआवि अम्हाणं ॥ २८ ॥ इति पित्रोक्तं श्रुत्वा पुनश्चित्राद्वयैकमयहृदयः। रणरणयवसा गंतुं जा जोअइ ता तहेवस्थि ॥२९॥ व्रतपञ्चकमिव तन्मणिपञ्चकमादाय सादरःसततम्। दशविहधम्मं पिव तं दसकोडिनिहिं च गिण्हेइ॥३०॥ सस्मयविस्मयपरमप्रमोदमेदखलः सकलमपि तत् । लह कोसगिहे ठावइ धणगहणे कस्स व विलंबो ? ॥३१॥ पप्रच्छ| ततः पितरं निजदयिताव्यतिकरं सचित्रकरम् । सव्वं सोवित्थरतो भणिअंजणएण निसुणेइ ॥३२॥ लज्जानुशय
Jain Education
htional
For Private & Personel Use Only
O
w.jainelibrary.org