________________
कया
शाप्र- कन्नापिआ दुहिओ ॥२०॥ एषा पुनर्विशेषाद्गुणानशेषानुपेयुषी सुमुखी । विक्खाया नामेणं परिणामेणंपि सील- बदारी तिसूत्रम् % वई ॥ २१ ॥ सौभाग्यभाग्यनिलया कलयति चतुरुत्तरां कलाः षष्टिम् । एसा विसेसओ पुण निउणमई सउण-18
शीलवती |सत्थेसुं॥२२॥ द्विकघूककेकिदुर्गाकपितित्तिरिभैरवीशिवादिवान् । सम्मं विआरयंती जाणइ तिविहंपि सउ-18 णमिमा ॥ २३ ॥ उक्तश्च शकुनशास्त्रे शकुनत्रैविध्यम्-"त्रिविधमिह भवति शकुनं क्षेत्रिकमागन्तु जातिक
६-३३ चान्यत् । क्षेत्रे स्थाने वमनि शकुनविभागाच शुभमशुभम् ॥२४॥ शकुन क्षेत्रे तोरणकल्पनया प्रश्ननियतफलकालम् । क्षेत्राधिवासनाद्यधदीक्ष्यते क्षेत्रिकं तत्स्यात् ॥ २५॥ स्थानस्थानां शकुनं यदकस्माद्दिग्विभागतो, भवति । शान्तप्रदीप्तभेदाव्यक्तफलं प्रथितमागन्तु ॥ २६ ॥ सन्यापसव्यसन्मुखपृष्ठेषु ग्राम्यवन्यसत्त्वानाम् ।।४ शकुन खरगतिचेष्टाभावैः पथि जाडिकं नाम ॥२७॥” इत्यस्याः सकलकलाकुशलायाः सद्गुणैर्गततुलायाः। मह समुचिअवरचिंता संतावइ हिययमहिययरं॥२८॥ श्रुत्वेति मयाऽभिदधे वुद्धिनिधे! मा विधेहि चिन्तार्त्तिम्। जेण इमा निम्मविआ तेण इमीए वरोवि धुवं ॥२९॥ यतः-"तत्तिल्लो विहिराया जाणइ दूरेवि जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स विइज्जयं देह ॥३०॥” शृणु नाम नन्दनपुरे रत्नाकरभूः प्रभूतगुणभूमिः। अजिओ
इमीइ जुग्गो अमिअरुई रोहिणीएव ॥ ३१॥ जिनदत्तः प्रादत्त प्रमुदितचित्तस्तदुत्तरं तरसा । एमेव होउ ॥८६॥ कारयणायरसंबंधो न कस्सिट्टो? ॥३२॥ श्रेयसिन सुधीश्चिरयेदिति च खसुतां प्रदातुमजिताय । जिणसेहराभि
हाणो निअपुत्तो पेसिओतेणं ॥३३॥सोऽपि मया साईमिहायातोऽस्त्यादिश्यतामथ यथाईम् । तो सिट्ठी हिट्ठ-ke
Jain Educa
t
ional
For Private Personal Use Only