SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Jain Educatio रोपरोधात्प्रेयस्या प्रेरितः कदाचिदयम् । तन्नयरुज्जाणगयाऽजिअ जिणभवणस्स दारंमि ॥ ६ ॥ संस्थितवत्या | देव्या अजितबलायाः प्रभावशवलायाः । पुत्तुष्पत्तिनिमित्तं करेइ उवजाइअं विहिणा ॥७॥ युग्मम् ॥ काले क्रिया प्रकृता फलति तत्कालमेव शुभयोगात् । इअ तस्स तओ तणओ जाओ गिहिक परुक्खव ॥ ८ ॥ सुनोर्महाजनुर्महपुरःसरं द्वादशेऽहि जनकेन । देवीनामाणुरायं नाम कथं अजिअसेणुन्ति ॥ ९ ॥ ववृधे पश्चात्पूर्वं जगृहे स हि हेलया कलाः सकलाः । जुत्तं वा सयलकलाकलणं रयणायरसुअस्स ॥ १० ॥ सूनोर्विभाव्य वाक्श्रीप्रियमेलकतीर्थतां स तारुण्ये | कन्नाकए विअक्कर कवि नवअत्थघडणा ॥ ११॥ का नु कुतो वाऽस्य गुणैरनुरूपा भाविनी कनी प्रवरा । अन्नह विहीर अहलो एअंमि उवकमो सो ॥ १२ ॥ यतः - "सामी अविसेसन्नू अविणीओ परिअणो परवसत्तं । भज्जा य अणणुरूवा चत्तारि मणस्स सल्लाई || १३ ||" तत्समयमेव चैकस्तत्र वणिक्पुत्र आगतः प्रणतः । पुट्ठो सिट्टिवरेणं ववहारविहिं कहिअ कहए ॥ १४ ॥ श्रेष्ठीश ! तवादेशादेशान्तरगाम्यहो ! जगामाहम् । सययकयमंगलाए कयंगलाए वरपुरी ॥ १५ ॥ तत्राहं जिनदत्तव्यवहारिवराहहु व्यवजहार । | पीईई अन्नया तो निमंतिओ तेण जिमणत्थं ||१६|| तद्गुहगतेन च मया ददृशे खर्भूर्भुवो रहस्यमिव । एत्थ पए | विहिअं विहिणा वरकन्नगा एगा ॥ १७ ॥ दर्श दर्श तां साचार्यः पर्यन्वयुजि जिनदत्तम् । कस्सेसा गुणबहुआ लहुआ तो तेण पडिभणिअं ॥ १८॥ मूर्त्तिमती चिन्तेयं सुतामिषान्मे यतः सुता सविता । निचं तचिंताए वहइ ससल्लु दुःसहदुहं ॥ १९ ॥ वरतत्प्रीतिखजनाभिमतत्व सपत्न्ययोगशीलगुणैः । पइसुहअवच चिंताईहिवि national For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy