SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ॥ ८५ ॥ Jain Education फलं वृक्षं तस्माद्वरं खयमेव परित्यक्ताः, आह हि भर्तृहरिः - "अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्खयममून् । व्रजन्तः खातन्त्र्यादतुल परितापाय मनसः, स्वयं व्यक्ता होते शमसुखम्नन्तं विदधति ॥ १ ॥ " मैथुनस्य च सदोषत्वं "मेहुणसन्नारूढो नवलक्खं हणइ सुहुमजीवाणं" इत्यादिना खसमये | प्रसिद्धमेव, परसमयेऽपि च यद्भागवतपुराणे- "यास्तामिस्रान्धतामिस्रा, रौरवाद्यास्तु यातनाः । भुङ्क्ते नरो वा नारी वा, मिथःसङ्गेन निर्मिताः ॥ १ ॥ " महाभारते आदिपर्वण्यास्तीकेऽप्युक्तं - जरत्कार ऋषिर्वाल एवात्ततपाः सन्तानक्षयात्पितॄन् नरकेऽधोमुखान् पित्सून् दृष्ट्वा दुःखितः पितृवचनाद्दारपरिग्रहं प्रतिश्रुत्य वासुकिस्खसारं नागकन्यां परिणीतवान्, आपन्नसत्त्वां च तां निरपराधामपि विरहदुःखाद्विलपन्तीमपि च पुनस्तपसे तत्याज, | कठोपनिषद्यपि " यदहरेव विरजेत्तदहरेव प्रव्रजेद्गुहाद्वा बनावा संन्यासाद्रह्मणः स्थान" मिति, एवं च श्रावकोऽपि यतिकल्पनयाऽल्पबन्धक एवेति षोडशगाथार्थः ॥ १६ ॥ अत्र व्रते शीलवतीनिदर्शनमिदम् - नन्दनवनमिव नन्दनपुरपुरमास्ते परर्द्धिसन्तानम् । तत्थ जहत्थऽभिहाणो आसी अरिमद्दणो राया ॥ १ ॥ अजडाशयोsपि रत्नाकर इति तत्राभवन्महेभ्यवरः । सिरिनामा तस्स पिआ सिरिव सोहग्गलच्छीए ॥ २ ॥ सा ताम्बूललतावन्मताऽपि जगतोऽपि सद्गुणैस्तैस्तैः । निष्फल मेवऽप्पाणं तणयाभावेण मन्ने ॥ ३॥ श्रेष्ठ्यपि पुत्राभावाद्भवनं स्वं पूर्णऋद्धिपूर्णमपि । जिणधम्मजाणओविहु मन्नइ सुन्नं अन्नं व ॥ ४॥ यल्लौकिकोक्तिः - "यत्र न खजनसङ्गतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नैव गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ ५ ॥” भूयस्त onal For Private & Personal Use Only ब्रह्मचर्ये शीलवती कथा१-५ ॥ ८५ ॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy