________________
दवदवस्स, परित्थीगण
त्यपि दिव्यादौ विशुद्धब्रह्ममहिमा, आबाल्याद् ब्रह्मव्रताशक्तौ तु खदारसन्तोषः कर्त्तव्यः, सुदर्शनश्रेष्ठ्यादिवत् , तद्वतोऽपि गृहिणो ब्रह्मचारिकल्पत्वात् , तस्याप्यशक्तौ परदारवर्जनं विधेयमेव, यत:-"वहबंधणउब्बंधणनासिं-16 |दिअच्छेयधणखयाईआ । परदाराओ बहुहा कयत्थणाओ इहभवेवि ॥१॥ परलोए सिंबलितिक्खकंटगालिंग
काइ बहुरूवं । नरयम्मि दुहं दुसहं परदाररया लहंति नरा ॥२॥ छिन्निंदिआ नपुंसा दुरूव दोहग्गिणो भगंद| रिणो । रंडकुरंडा वंझा निंदुअविसकन्न हुंति दुस्सीला ॥३॥ तथा-भक्खणे देवदत्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा!॥४॥” परेऽप्याहु:-"तस्माद्धार्थिभिस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम्॥१॥" परस्त्रिया वाञ्च्छामात्रेणापि नृणां दशास्यगर्द्धभिल्लादिवद्वद्येऽपि महाननर्थः किं पुनरासेवनेन?, खदारसन्तोषिणा च साधारणाङ्गना अपि त्याज्या:, "मद्यमांसरता लोभात्, स्मरीयत्यपि कुष्ठिनम् । निःस्नेहा निस्त्रपा निन्द्या, वेश्या वा विटैः श्रिता ॥१॥" तथा पर्वतिथिष्वहत्कल्या. णकाष्टाह्निकादिदिनेषु नित्यं च दिवा रात्रावपि सकविर्वा वर्जयित्वा ब्रह्मचारिणैव भाव्यं, पर्वमैथुनस्य लौकिकैरपि निषिद्धत्वात् , यन्मनु:-"अमावास्यामष्टमी च, पौर्णमासींचतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमनृतौ स्लातको द्विजः S॥१॥" विष्णुपुराणेऽपि-"चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र !, रविसङ्कान्तिरेवर
|च ॥१॥ तैलस्त्रीमांससम्भोगी, पर्वखेतेषु वै पुमान् । विषमूत्रभोजनं नाम, प्रयाति नरकं मृतः ॥२॥” अवसरे पाच खदारविषयेऽपि ब्रह्म प्रतिपत्तव्यं, यतः-पुरुषो वा भोगान् परित्यजति भोगा वा पुरुषं पक्षिण इव क्षीण
। परदारास्तु, नरकानेका ..॥४॥” परेऽप्या:-
-
Jain Education था.ए.-१५
For Private
Personal Use Only
ranelorary.org