SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रप ति०सूत्रम् ॥१३९॥ दितः कूपादिव स्यात्तव निर्गमः ॥ ८०॥ इत्युक्त्वाऽन्तर्हितायां दाग, देवतायां तदैव सः। तचैत्योत्तुङ्गशृङ्गाग्रे,8/२६गाथाचिहहेतुं ध्वजं व्यधात् ॥ ८१ ॥ सांयात्रिको धनपतिः, सार्थपोऽथ परार्थकृत् । वीक्ष्य चिह्नध्वज प्रेषीद्वणिक- यां अनर्थपुत्रान् द्रुतं निजान । ८२ ॥ तेऽप्यागत्य कुमाराय, प्रोचिरेऽस्मत्प्रभुः प्रभो ! । उद्धरत्यब्धिपतितान् , प्रदत्ते शम्बलाद्यपि ॥ ८३ ॥ पादावधार्यतां द्राक तत्सोऽथ हृष्टः सुरीमवक् । देवि ! मामापदः पायाः, पूरयेश्च मनो-11 रथान् ॥ ८४ ॥ इत्युक्त्वा स सुरीं नत्वा, शुकमादाय सप्रियः । उपेतः पोतपतिना, खपोतेऽप्यध्यरोप्यत ॥८॥ श्रीकथा पृष्ट्वा ज्ञाते कुमारहा, वृत्तान्ते सार्थपोऽप्यथ । दुःखीवभूव को वा न, दुःखी दुःखे महात्मनाम् ? ॥ ८६॥ ततः ६५-९४ सार्थपतिस्तत्तद्वचनैस्तं प्रमोदयन् । भक्त्या भुक्त्यादिसाक्तिं, कुर्वन्नावर्जयत्तराम् ॥ ८७ ॥ क्रियासमभिहारेणान्यदा तु कुसुमश्रियः । रूपं निष्प्रतिरूपं निरूपयन्मुह्यति स्म सः ॥८८॥ तस्यां लुब्धश्च दुर्बुद्धिश्छलं लब्ध्वाऽथ तं निशि । क्षिप्रं चिक्षेप विश्रब्धमधौ खं तु भवाम्बुधौ ॥ ८९॥ अब्धौ नृपाततुल्योऽभूत, निर्घातः कोऽपि सम्प्रति । भो ! भो ! खखमनुष्यांस्तत्सम्भालयत यत्नतः॥९० ॥ इत्युचैः प्रत्क्रते पोतपतिनैव च कैतवात् । सोत्थिता चक्रवाकीव, खं पति नैक्षत कचित् ॥ ९१ ॥ छिन्नशाखेव साऽकस्मान्मृच्छिता न्यपतत्ततः । कथञ्चिदुत्थिता चापि, विललाप मुहुर्मुहुः ॥ ९२ ॥ विलापं दाम्भिकालापं, सोऽप्युच्चैश्चकवांस्ततः। सर्वेऽन्येऽपि तदा ॥१३९॥ दीनं, ल पन्ति विलपन्ति च ॥९३ ॥ अथ जाते प्रभातेऽन्य,ार्यमाणाऽपि सर्वथा। सती सुतीवदुःखाब्धी, यावज्झम्पां ददाति सा ॥ ९४ ॥ तावद्देव इवाकस्मात्प्रादुर्भूयाशु भूपभूः। मा मा राभस्यमितिवाग , बाहुभ्यां तामदी भो ! भो ! खस्खमनुष्यांस्तत्सम्बाला९१॥ छिन्नशाखेव साऽकस्मान्मूति सर्वेऽन्येऽपि तदा Jain Education For Private Personel Use Only Ironjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy