________________
शकस्मै न प्रभविष्णवः?॥६५॥ तमायां पश्चिमायां च, शुकः सुप्तोत्थितस्ततः । अपश्यंस्तौ कुमारं च, वुम्बा
रावं विनिर्ममे ॥ ६६ ॥ कुसुमश्रीजजागार, तं श्रुत्वा दुःश्रवं रवम् । आरेकया कुमारोऽपि, भवेद्यावत्पराङ्मुखः ॥६७॥ गीतनृत्यादिकं तावदिन्द्रजालमिवाखिलम् । काप्यनेशद्धशं सोऽपि, शशङ्केच विसिष्मये ॥ ६८॥ खस्थानगश्च ती खवाऽश्वाववीक्ष्य विलक्षहृत् । दध्यौ धिग्मे मुधा केयं, मूढता दुष्प्रमादिनः ? ॥ ६९ ॥ आः कीरेण तथोक्तेऽपि, काऽपि व्याक्षिप्तचित्तता। कूटनाट्येऽप्यभून्मे धिक, खार्थभ्रंशोऽपि नैक्षि यत् ॥ ७० ॥ यदा स्वकार्यमूढस्य, प्रमत्तस्यैतदल्पकम् । अत्रामुत्रापि यत्पुंसां, प्रमादोऽनन्तदुःखदः ॥ ७१॥ पठ्यतेऽपि-"प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥७२॥” इत्याद्यतिमहादुःखं, दधतं% तं प्रबोधयन् । शुकः प्राह प्रभो ! नैवं, युज्यते हि भवादृशाम् ॥ ७३ ॥ यतः-"आपत्सु संपतन्तीषु, पूर्वकमेनियोगतः। धैर्यमेव परित्राणं, न युक्तमनुशोचनम् ॥ ७४॥” एवं अवन्तं कीरेन्द्रमार्यः पर्यन्वयुत सः। सखे ! सखेदचित्तस्य, कृत्यं मे कथयाथ किम् ?॥ ७५॥ सोऽप्याख्यदेव ! दैवाहिव्यं दुललितं ह्यदः। जज्ञ विज्ञन तद्देवी, देवेनाराध्यतामियम् ॥ ७६ ॥ सोऽप्युपोष्य विशिष्यार्चाविधिनाऽऽराध्यति स्म ताम् । स्पष्टीभूय तृती
येऽह्नि, तृष्टाऽभाषिष्ट साऽपि तम् ॥ ७७॥ कियत्कालविलम्बेन, मिलिष्यत्यखिलं च तत् । किन्वितोऽप्यधिक IS दुःखं, भावि प्राकर्मतः कियत् ॥ ७८ ॥ यत:-"धारिज इंतो जलनिहीवि कल्लोलभिन्नकुलसेलो । नहु अन्नज
म्मनिम्मि सुहासुहो कम्मपरिणामो॥७९॥" किन्तु चैत्ये कुरुष्वात्र, ध्वजं चिहं यथा द्रुतम् । अधिद्वापा
भा.प्र.सू.२४
t ional
For Private Personal Use Only
M
r.jainelibrary.org