________________
Jain Education!
धरत् ॥९५॥ युग्मम् । विस्मयानन्द योद्वैतमद्वैतं दधती तु सा । पप्रच्छ खच्छधीः खामिन्!, क] गतश्चागतः कुतः ? ॥ ९६ ॥ सोऽपि प्राह प्रिये ! नैव, जानेऽब्धौ केन पातितः ? । इतस्ततस्तरन्मुक्तोऽप्युद्वृत्त्या च केनचित् ॥९७॥ अकृत्रिमं मुमुदिरेऽन्ये सार्थेशस्तु कृत्रिमम् । अन्तराकस्मिक भयानुशयाभ्यां भृशार्दितः ॥ ९८ ॥ कुमारस्तस्य दुर्वृत्तं नैवावादीद्विदन्नपि । अहो ! कारुण्यदाक्षिण्यनैपुण्यनिधिता सताम् ॥ ९९ ॥ मनसाऽप्यस्य नाध्यासीद्विरुद्धं शुद्धधीरयम् । कृत्याकृत्यफलं सर्वः स्वयं सर्वोऽप्यवाप्स्यति ॥ १०० ॥ उक्तं हि - " अपकारिषु मा पाप, विचिन्तय कदाचन । खयमेव पतिष्यन्ति, कूलजाता इव द्रुमाः ॥ १ ॥ प्राग्वदेव कुमारेऽथ, तस्थुषि स्वस्थताजुषि । सार्धपोऽपि तथैवास्थाद्भक्तभृत्य इवानिशम् ॥ २॥ इतश्च दुश्चरिततां तस्य वीक्ष्येव कोपतः । पवनः प्रतिकूलः सन् प्रचण्डोद्दण्डतां दधौ ॥ ३ ॥ महावातोच्छलल्लोलकल्लोलैः कौतुकादिव । प्राप्यन्त हन्त ते पोता| स्तदानीं कान्दुकीं कलाम् ॥ ४ ॥ महोपलैरिव महाकल्लोलैः प्रबलैस्ततः । आस्फाल्यास्फाल्य भग्नास्ते, भाण्डवत्खण्डशः क्षणात् ॥ ५ ॥ सार्थेशः सह सार्थेन, वस्तुसार्थे गतेऽम्बुधौ । मोहात्तत्पृष्ठगामीव, हा हा कुर्वन्निमग्नवान् || ६ || अत्युग्रपुण्यपापानामिहैव फलमाप्यते । इतीव सार्थवाहस्य, तादृशी दुर्दशाऽभवत् ॥ ७ ॥ कुमारः | कीरयुग दैवात्फलकं प्राप्य तत्क्षणात् । कुसुमश्रीरपि तथा, काऽप्यहो ! सुकृतप्रथा ॥ ८ ॥ फलके चेलतुस्ते च, पान्धाविव पृथक् २ | व्यञ्जन्ती इव जीवानां भवे भिन्नपथां गतिम् ॥ ९ ॥ मुक्ताविवैकतः किञ्चिन्निकटेऽपि तटे तदा । ऊर्मिभिः कर्मभिर्दूरं नीयेते ते तु जन्तुवत् ॥ १० ॥ अभिलाषभवा दैवलम्भिताद्विप्रलम्भतः । प्राप्तौ तौ
For Private & Personal Use Only
ainelibrary.org