SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- तिसूत्रम् ॥१४॥ दम्पती रात्रिरथाङ्गमिथुनस्थितिम् ॥११॥ समयज्ञस्तु दम्पत्योरुड्डीयोड्डीय कीरराट् । गतागतैः कियत्कालं, मिथः २६गाथाशुद्धिमचीकथत् ॥१२॥ ततः श्रान्तं शुकं शोकपिच्छलं श्रितवत्सलः । सोऽगदद्गद्गदं दैवाहुर्दशेयं पपात न यां अनर्थ|॥ १३ ॥ मा भूदस्मत्कृते तेऽपि, मृतिरत्र पतत्रिणः। तन्मे शुद्धिं वदंस्तस्या, वत्स ! गच्छ बनान्तरे ॥१४॥ दण्डविरजीवन् पुनर्नः कापि खं, प्रियदर्शन ! दर्शयेः। को वेद वा भावि किं नः, प्राणितेऽप्यद्य संशयः॥१५॥ धीरः | तौ कुसुमकीरस्ततोऽवादीद, देव ! मा मुश्च धीरताम् । धीरतामेव जानीहि, सेतुमापत्पयोनिधौ ॥१६॥ यतः-"सत्यम-18 श्रीकथा नुज्झितधाम्नां स्खलितान्तरितोऽपि भवति पुनरुदयः । उदयत्येव सुरानेरस्तं गत्वाऽपि दिननाथः ॥ १७॥"/९५-१२५ लब्धोऽप्याराधितोऽपि प्राक्, सम्यग्धर्मोऽन्तरा कचित् । अखण्डि नूनं तजज्ञेऽस्माकं वैशसमीदृशम्॥१८॥ यतः-16 "सेवितः किल सम्पूर्णः, सम्पूर्ण तनुते फलम् । जनानां जिनधर्मोऽपि, खण्डितः खण्डितं पुनः॥१९॥” पुनः18 सर्व शुभं भावि, यद्भाग्यं भवतोऽद्भुतम् । न किं स्मरसि देव्योक्तमित्युक्त्या तमधीरयत् ॥ २०॥ मुहुर्विसृष्टः कृच्छ्रेणापृच्छ्यान्तरश्रुदृक् शुकः । तस्याः पार्थे समायासीत्, परमाभीष्टबन्धुवत् ॥ २१॥ विविधं विलपन्तीं तां, धीरयन् धीरधीरयम् । न्यवेदयत्कुमारोक्तं, साऽप्यथो साऽश्रुहर जगौ॥२२॥ याहि याहि निजान् प्राणान् , | पाहि २ कथञ्चन । अवश्यं प्राकृतं कर्मास्माभिर्भोक्तव्यमत्र तु ॥२३॥ ततो वहन् महादुःखमनन्यगतिक: सका। ॥१४॥ शुकः कथमपि प्रापदासन्ने कानने कचित् ॥ २४॥ रुदती सुदती साऽथ, तुदती खकमतिभिः। अत्याकुलीकृता वीचीभरैजेलचरैरपि ॥ २५॥ दुष्कर्मवशतस्तस्याः, फलकं हस्ततस्ततः। जीवितव्यमिव भ्रष्टं, कष्टं धिम् विधि For Private & Personal Use Only Jain Educa t ional A w .jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy