________________
चेष्टितम् ॥ २६॥ पातालं प्रविशन्तीव, मञ्जन्ती सा ततोऽम्वुधौ । जग्रसेऽजगरेणेव, महामत्स्येन केनचित् ॥ २७ ॥ यतः-"छिया पाशमपास्य कूटरचनां भवत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापवसनान्निर्गत्य दूरं | वनात् । व्याधानां शरगोचरादतिजवेनोप्लुत्य धावन मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥२८॥” वजकुम्भीनिभे मत्स्यकुक्षौ कृच्छ्रेण सा स्थिता। जीवन्ती हन्त ! कथमप्याप नारकदुःखिताम् ॥ २९ ॥ भवितव्यतानुभावाभामं २ तिमिश्च सः। काप्यल्पनीरे तीरेऽगाद्विपेदे च सपद्यपि ॥३०॥ तं मस्स्य मात्स्यिकोऽगृह्णान्मूल्याच जगृहुस्ततः । फुम्फाहवेश्यादास्योऽष्टावासन्नश्रीपुरागताः ॥ ३१॥ ताभिस्तुष्टाभि-al रष्टाभिरिष्टाभिर्गणिकागृहे । कष्टेनोत्पाट्य नीतोऽसौ, शस्या यावद्वयदार्यत ॥ ३२॥ तावदाविरभूत्तत्र, चित्रकृ-18 दूपसम्पदा । मञ्जूषान्तर्गता साक्षाल्लक्ष्मीरिव मृगेक्षणा ॥ ३३ ॥ तां मृतामिव मूच्र्छाला, बाला बहुविधौषधैः। पटूकृत्य पटूल्लापगुम्फफुम्फा मुदाऽवदत् ॥ ३४ ॥ निश्चितं ते कुलं वाले !, वपुर्लावण्यलीलया। तथाऽपि कथय । त्वं का, किं चाऽभूर्दशेशी? ३५॥ सुगन्धिशीलकुसुमा, कुसुमश्रीस्त्वचिन्तयत् । मग्नाब्धौ किं न ? किं नाही विलीना मीनकुक्षिगा?॥३६॥ इयदुःखप्रदानेनाप्यतृप्तेन दुरात्मना । धिम् दग्धविधिना कस्मिन् , स्थाने क्षिप्तास्मि शत्रुवत् ? ॥ ३७॥ सासो सर्वदुःखानि, वावधे वेन्धनाद्यपि । परं दधे प्रसोदं (ह), गृहनाम्नाऽप्यहं बहु | ॥३८॥ तत्किं प्रतिब्रुवे ? यदा, मौनं सर्वार्थसाधकम् । ध्यात्वेति ध्यानलीनेव, मौनमेव ततान सा ॥३९॥ इदा-12 नीमादुःखेयं, ऋमात्सर्व करिष्यति । इति साऽपि तदालापे, शिथिलीभावमावहत् ॥ ४०॥ अनन्तमन्तस्तद्
Jain Educati
o
nal
For Private
Personal Use Only
A
jainelibrary.org