SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रतिसूत्रम् ॥१४॥ दुःखं, वहन्तीं तां महासतीम् । फुम्फा प्राहान्यदा वत्से !, वत्सलं मद्वचः शृणु ॥४१॥ एषा मदनलेखा मे, २६गाथालब्धरेखाऽङ्गनाजने । धन्या कन्या जगन्मान्या, मन्यतां भगिनी त्वया ॥४२॥ अस्मत्कुलं हि विमलं, महाभा- यां अनर्थग्येन लभ्यते । यत्र नित्यमवैधव्यं, दिव्यं भोगसुखादि च ॥४३॥ खकुटुम्बवियुक्तस्य,कस्य स्यान्नहि दुःखिता। दण्डविरनित्योत्सवं विदं वेश्म, स्वर्वत्प्राप्ताऽसि पुण्यतः॥४४॥ विमुच्य दुःखं सौख्याङ्गभोगानङ्गीकुरुष्व तत् । तवाय-15 तौ कुसमतमिदं सर्व, परीवारगृहादिकम् ॥४५॥ इदं दुःशकुनारावमिवोद्वेगकरं परम् । श्रुत्वा सा विधुराऽध्यासीद्, श्रीकथा धिगया मूढभाषितम् ॥ ४६॥ निन्येभ्योऽप्यतिनिन्द्याया, न द्रष्टव्यमुखा च या । यन्नाम्नाऽपि सतां शङ्का, १२६-१५५ धिग साऽपि खं विकत्थते ॥४७॥ यदद्वाच्यं यदश्रव्यं, यन्महापापकारणम् । उपदेश्यं तदप्यस्या, अहो! नीचजनस्थितिः॥४८॥ किमुत्तरं करोम्यस्याः?, भौनेन च कियचिरम् । मया स्थेयं? विधेयं च, किंवा? काऽन्त्र गतिर्मम ? ॥ ४०॥ इति चिन्ताकुलाबाला, तयाऽलापि पुनदृढम् । खखरूपं त्वया वत्से !, वाच्यमेवाधुना मनाम् ॥ ५० ॥ उक्तिः सम्यग न युक्ताऽनेत्यजल्पत् साऽपि कल्पितम् । श्रीवसन्तपुरे श्रेष्ठी, देवसेनः पिता मम ॥५१॥ पतिः पुनर्वसन्ताख्यः, सांयात्रिकतया मया । सार्द्धमधावगाद्भग्ने, पोते मां तिमिरग्रहीत् ॥५२॥1 इति श्रुत्वाऽश्रुमिश्राक्षी, कुहिनी कपटे पटुः । प्राह हा! हा! महाकष्टमीहग मा भूविषामपि ॥५३॥ अन्तस्तु ॥१४॥ हृष्टा दुष्टा साऽध्यासीसिद्धं ममेप्सितम् । इयं मृतधवा दैवादेवीवाऽऽप्ता मयाऽब्धितः॥५४॥ एवं विचिन्त-15 यन्ती सा, परिवारान्विताऽपिताम् । आवर्जयन्ती सर्वाङ्गैरन्यदा प्रावदन्मुदा ॥५५॥ अङ्गीकुरु कुरङ्गाक्षि!, Jain Education a l For Private & Personal Use Only ( O jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy