________________
विशेषवेषभूषणान् । लावण्ययौवनश्रीस्ते, हलेऽद्यास्तु फलेग्रहिः ॥५६॥ सती ध्यातवती त्वत्र, शीलमाजन्म निमलम् । हा ! निर्वाह्यं कथं शौचमिव श्वपचपाटके ? ॥ ५७॥ पत्युःप्रत्याशया मृत्युः, साम्प्रतं नहि साम्प्रतम् ।। शुद्धबुद्धिः स कीरोऽपि, दूरोऽभून्मम देवतः ॥५८॥ यद्वा स्यात्काल विक्षेपोऽप्य शुभे शुभसम्पदे । कीरोऽपि जातु मिलतीत्यजल्पत् परिकल्प्य सा॥५१॥ मातरस्मत्कुले रीतिरियं यद्दयिते मृते । षण्मासान पक्षिणां भक्ष्यं, दीनदानं च दीयते ॥६०॥ ततः खैरं तु शृङ्गारकरणाद्यपि युक्तिमत् । इत्युक्त्या कुहिनी हृष्टा, तदर्थ सर्वमार्पिपत् ॥ ६१॥ युग्मम् । सा शीलशालिनी शालिमुख्यासयक्षणीत्करान् । अनेकांस्तनुते नित्यं, कुहिनीहर्म्यकुहिमे ॥ ६२॥ केकिकाकशुकक्रोचकलविङ्ककपिञ्जलाः । कपोतचक्रचाषाश्च, वहिका लावकादयः ॥ ६३ ॥ पक्षिणोऽन्येऽप्यनेके तद्भक्ष्य भक्षणकाङ्गिणः । तत्राययुर्याचकवद्दिने दिनेऽधिकाऽधिकाः ॥६४॥ युग्मम् । तेषां त्रासभिया|| क्लप्ससर्वाङ्गाच्छादना तु सा । कृतावगुण्ठना नित्यं,कणान् दत्तेऽतिदुःखिनी॥६५॥ विश्वस्ता अपरित्रस्तास्ततस्तेऽपि पतत्रिणः । दूरातिदूरादायान्ति, कणानाहारयन्ति च ।। ६६॥ मिथश्च कथयन्ति स्म, विस्मिताः सस्मिताश्च ते । नरा नराणां दानानि, ददते न तु पक्षिणाम् ॥ ६७॥ इदमस्याः पुनर्दानं, निदानं सर्वसम्पदाम् । दीयमानं |विमानं हि, निस्समानं कथं स्तुम: ? ॥३८॥ इत्थं पक्षिगणास्तस्याः, सद्गुणोद्घोषघोषणैः । दानणं शोधयन्तीव, सांराविणपरायणाः ॥ ६९॥ यतः-"आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तजुषस्ताम्बूलाापभुञ्जते नट-18 विटाः खादन्ति हस्त्यादयः। प्रासादं चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति
JainEducati
.
For Private
Personal use only
jainelibrary.org