________________
श्राद्धप्रति० सूत्रम्
॥१४२॥
Jain Education
कृती लोकाय यः कामितम् ॥ ७० ॥" अपि कार्पटिकादिभ्यः, पतिशुद्ध्यै विशुद्धधीः । वैदेशिकेभ्यः सर्वेभ्यः, प्रदत्ते सा यथोचितम् ॥ ७१ ॥ तेन खामिवियुक्तेन, शुकेन भ्रमता वने । विदग्धचूडामणिना, दुःखिना शुश्रुवे त्वदः ॥ ७२ ॥ यत् काचित् कामिनी नित्यं दुःखिनी नवयौवना । नित्यमव्यग्रचित्तेन, प्रदत्ते पक्षिणां कणान् ॥ ७३ ॥ स ततोऽस्याः स्थितिस्थाने, सकर्णस्तूर्णमागमत् । कुसुमश्रीरियं नूनं भाविनीति विचिन्तयन् ॥ ७४ ॥ तत्रागतः स तदृष्टिरपि तां पिहिताङ्गिकाम् । अभिज्ञोऽनभिजानंस्तत्पार्श्वे चूर्णिमिषाद्ययौ ॥ ७५ ॥ अत्यासन्नः स विज्ञस्तु, व्यालोक्य क्रममक्रमात् । तां निर्णीय निजां वाणीं, प्रणयेन प्रणुन्नवान् ॥ ७६ ॥ स्वामिनि ! खं जनं किं न, प्रसन्ननयनैर्निजैः । सम्भावयसि ? भावज्ञं, मिलनोत्कण्टुलं चिरात् ॥ ७७ ॥ अचिन्तितामृताम्भोदसा| गरां तां गिरं चिरम् । सा खकर्णपुटैः पीत्वा, परमानन्दमासदत् ॥ ७८ ॥ उद्घाट्य वदनं स्नेहसद्नं वीक्ष्य तं शुकम् । ससम्भ्रमं निजोत्सङ्गे, रङ्गेण जगृहेऽथ सा ॥ ७९ ॥ तयोस्तदा हृदानन्दबाष्पाकुलितनेत्रयोः । स्पर्द्धयेव द्वयोरासीत्, कोऽपि रोमाञ्चककः ॥ ८० ॥ सा तमालिङ्गय सस्नेह, स्नेहपात्रं स्वपुत्रवत् । आलापयत् प्रियालापैरावापैरमृताम्भसः ॥ ८१ ॥ अथ प्रार्थितसञ्जाततदागमनजातया । खपत्यागमनप्रत्याशया प्रीताऽन्वयुक्त तम् ॥ ८२ ॥ पत्युः शुद्धिं वत्स ! वेत्सि ?, सखेदं सोऽपि नेत्यवक् । निराशेव दुरालापान्, विलापान् सा व्यधाततः ॥ ८३ ॥ ततः कीरेण धीरेण, धीरिता भणिता च सा । सर्वमम्ब ! शुभं भावि, स्मर तद्देवतावचः ॥८४॥ | पूर्वसाङ्गतिकः क्रीडा कीरोऽसावित्युदीर्य सा । दास्यानीते ततोऽक्षेप्सीतं कीरं मङ्क्षु पञ्जरे ॥ ८५ ॥ तमप्राक्षीन्म
For Private & Personal Use Only
२६ गाथायां अनर्थदण्ड विरतौ कुसुम
श्रीकथा
१५६-१८५
॥१४२॥
w.jainelibrary.org